sutta » kn » tha-ap » Therāpadāna

Phaladāyakavagga

10 Padumadhārikattheraapadāna

“Himavantassāvidūre,

romaso nāma pabbato;

Buddhopi sambhavo nāma,

abbhokāse vasī tadā.

Bhavanā nikkhamitvāna,

padumaṁ dhārayiṁ ahaṁ;

Ekāhaṁ dhārayitvāna,

bhavanaṁ punarāgamiṁ.

Ekatiṁse ito kappe,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā padumadhāriko thero imā gāthāyo abhāsitthāti.

Padumadhārikattherassāpadānaṁ dasamaṁ.

Phaladāyakavaggo dvepaññāsamo.

Tassuddānaṁ

Kurañciyaṁ kapitthañca,

kosambamatha ketakaṁ;

Nāgapupphajjunañceva,

kuṭajī ghosasaññako.

Thero ca sabbaphalado,

tathā padumadhāriko;

Asīti cettha gāthāyo,

tisso gāthā taduttari.