sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

1. Tiṇamuṭṭhidāyakattheraapadāna

“Himavantassāvidūre,

lambako nāma pabbato;

Tattheva tisso sambuddho,

abbhokāsamhi caṅkami.

Migaluddo pure āsiṁ,

araññe kānane ahaṁ;

Disvāna taṁ devadevaṁ,

tiṇamuṭṭhimadāsahaṁ.

Nisīdanatthaṁ buddhassa,

datvā cittaṁ pasādayiṁ;

Sambuddhaṁ abhivādetvā,

pakkāmiṁ uttarāmukho.

Aciraṁ gatamattassa,

migarājā apothayi;

Sīhena pothito santo,

tattha kālaṅkato ahaṁ.

Āsanne me kataṁ kammaṁ,

buddhaseṭṭhe anāsave;

Sumutto saravegova,

devalokamagañchahaṁ.

Yūpo tattha subho āsi,

puññakammābhinimmito;

Sahassakaṇḍo satabheṇḍu,

dhajālu haritāmayo.

Pabhā niddhāvate tassa,

sataraṁsīva uggato;

Ākiṇṇo devakaññāhi,

āmodiṁ kāmakāmihaṁ.

Devalokā cavitvāna,

sukkamūlena codito;

Āgantvāna manussattaṁ,

pattomhi āsavakkhayaṁ.

Catunnavutito kappe,

nisīdanamadāsahaṁ;

Duggatiṁ nābhijānāmi,

tiṇamuṭṭhe idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.

Tiṇamuṭṭhidāyakattherassāpadānaṁ paṭhamaṁ.