sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

2 Mañcadāyakattheraapadāna

“Vipassino bhagavato,

lokajeṭṭhassa tādino;

Ekamañcaṁ mayā dinnaṁ,

pasannena sapāṇinā.

Hatthiyānaṁ assayānaṁ,

dibbayānaṁ samajjhagaṁ;

Tena mañcakadānena,

pattomhi āsavakkhayaṁ.

Ekanavutito kappe,

yaṁ mañcamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

mañcadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.

Mañcadāyakattherassāpadānaṁ dutiyaṁ.