sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

3. Saraṇagamaniyattheraapadāna

“Āruhimha tadā nāvaṁ,

bhikkhu cājīviko cahaṁ;

Nāvāya bhijjamānāya,

bhikkhu me saraṇaṁ adā.

Ekatiṁse ito kappe,

yaṁ so me saraṇaṁ adā;

Duggatiṁ nābhijānāmi,

saraṇagamane phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.

Saraṇagamaniyattherassāpadānaṁ tatiyaṁ.