sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

5. Supaṭadāyakattheraapadāna

“Divāvihārā nikkhanto,

vipassī lokanāyako;

Lahuṁ supaṭakaṁ datvā,

kappaṁ saggamhi modahaṁ.

Ekanavutito kappe,

supaṭakamadāsahaṁ;

Duggatiṁ nābhijānāmi,

supaṭassa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā supaṭadāyako thero imā gāthāyo abhāsitthāti.

Supaṭadāyakattherassāpadānaṁ pañcamaṁ.