sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

6. Daṇḍadāyakattheraapadāna

“Kānanaṁ vanamogayha,

veḷuṁ chetvānahaṁ tadā;

Ālambaṇaṁ karitvāna,

saṅghassa adadiṁ bahuṁ.

Tena cittappasādena,

subbate abhivādiya;

Ālambadaṇḍaṁ datvāna,

pakkāmiṁ uttarāmukho.

Catunnavutito kappe,

yaṁ daṇḍamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

daṇḍadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti.

Daṇḍadāyakattherassāpadānaṁ chaṭṭhaṁ.

Tevīsatimaṁ bhāṇavāraṁ.