sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

7. Girinelapūjakattheraapadāna

“Migaluddo pure āsiṁ,

vipine vicaraṁ ahaṁ;

Addasaṁ virajaṁ buddhaṁ,

sabbadhammāna pāraguṁ.

Tasmiṁ mahākāruṇike,

sabbasattahite rate;

Pasannacitto sumano,

nelapupphamapūjayiṁ.

Ekatiṁse ito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā girinelapūjako thero imā gāthāyo abhāsitthāti.

Girinelapūjakattherassāpadānaṁ sattamaṁ.