sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

9. Āmaṇḍaphaladāyakattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Vuṭṭhahitvā samādhimhā,

caṅkamī lokanāyako.

Khāribhāraṁ gahetvāna,

āharanto phalaṁ tadā;

Addasaṁ virajaṁ buddhaṁ,

caṅkamantaṁ mahāmuniṁ.

Pasannacitto sumano,

sire katvāna añjaliṁ;

Sambuddhaṁ abhivādetvā,

āmaṇḍamadadiṁ phalaṁ.

Satasahassito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

āmaṇḍassa idaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā āmaṇḍaphaladāyako thero imā gāthāyo abhāsitthāti.

Āmaṇḍaphaladāyakattherassāpadānaṁ navamaṁ.