sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

10. Sugandhattheraapadāna

“Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Anubyañjanasampanno,

bāttiṁsavaralakkhaṇo;

Byāmappabhāparivuto,

raṁsijālasamotthaṭo.

Assāsetā yathā cando,

sūriyova pabhaṅkaro;

Nibbāpetā yathā megho,

sāgarova guṇākaro.

Dharaṇīriva sīlena,

himavāva samādhinā;

Ākāso viya paññāya,

asaṅgo anilo yathā.

Sa kadāci mahāvīro,

parisāsu visārado;

Saccāni sampakāseti,

uddharanto mahājanaṁ.

Tadā hi bārāṇasiyaṁ,

seṭṭhiputto mahāyaso;

Āsahaṁ dhanadhaññassa,

pahūtassa bahū tadā.

Jaṅghāvihāraṁ vicaraṁ,

migadāyamupeccahaṁ;

Addasaṁ virajaṁ buddhaṁ,

desentaṁ amataṁ padaṁ.

Visaṭṭhakantavacanaṁ,

karavīkasamassaraṁ;

Haṁsarutehi nigghosaṁ,

viññāpentaṁ mahājanaṁ.

Disvā devātidevaṁ taṁ,

sutvāva madhuraṁ giraṁ;

Pahāyanappake bhoge,

pabbajiṁ anagāriyaṁ.

Evaṁ pabbajito cāhaṁ,

na cirena bahussuto;

Ahosiṁ dhammakathiko,

vicittapaṭibhānavā.

Mahāparisamajjhehaṁ,

haṭṭhacitto punappunaṁ;

Vaṇṇayiṁ hemavaṇṇassa,

vaṇṇaṁ vaṇṇavisārado.

‘Esa khīṇāsavo buddho,

anīgho chinnasaṁsayo;

Sabbakammakkhayaṁ patto,

vimuttopadhisaṅkhaye.

Esa so bhagavā buddho,

esa sīho anuttaro;

Sadevakassa lokassa,

brahmacakkappavattako.

Danto dametā santo ca,

sametā nibbuto isi;

Nibbāpetā ca assattho,

assāsetā mahājanaṁ.

Vīro sūro ca vikkanto,

pañño kāruṇiko vasī;

Vijitāvī ca sa jino,

appagabbo anālayo.

Aneñjo acalo dhīmā,

amoho asamo muni;

Dhorayho usabho nāgo,

sīho sakko garūsupi.

Virāgo vimalo brahmā,

vādī sūro raṇañjaho;

Akhilo ca visallo ca,

asamo saṁyato suci.

Brāhmaṇo samaṇo nātho,

bhisakko sallakattako;

Yodho buddho sutāsuto,

acalo mudito sito.

Dhātā dhatā ca santi ca,

kattā netā pakāsitā;

Sampahaṁsitā bhettā ca,

chettā sotā pasaṁsitā.

Akhilo ca visallo ca,

anīgho akathaṅkathī;

Anejo virajo kattā,

gandhā vattā pasaṁsitā.

Tāretā atthakāretā,

kāretā sampadāritā;

Pāpetā sahitā kantā,

hantā ātāpī tāpaso.

Samacitto samasamo,

asahāyo dayālayo;

Accherasatto akuho,

katāvī isisattamo.

Nittiṇṇakaṅkho nimmāno,

appameyyo anūpamo;

Sabbavākyapathātīto,

saccaneyyantagū jino.

Sattasāravare tasmiṁ,

Pasādo amatāvaho;

Tasmā buddhe ca dhamme ca,

Saṅghe saddhā mahatthikā’.

Guṇehi evamādīhi,

tilokasaraṇuttamaṁ;

Vaṇṇento parisāmajjhe,

akaṁ dhammakathaṁ ahaṁ.

Tato cutāhaṁ tusite,

anubhotvā mahāsukhaṁ;

Tato cuto manussesu,

jāto homi sugandhiko.

Nissāso mukhagandho ca,

dehagandho tatheva me;

Sedagandho ca satataṁ,

sabbagandhova hoti me.

Mukhagandho sadā mayhaṁ,

padumuppalacampako;

Parisanto sadā vāti,

sarīro ca tatheva me.

Guṇatthavassa sabbantaṁ,

Phalaṁ tu paramabbhutaṁ;

Ekaggamanasā sabbe,

Vaṇṇayissaṁ suṇātha me.

Guṇaṁ buddhassa vatvāna,

hitāya ca na sadisaṁ;

Sukhito homi sabbattha,

saṅgho vīrasamāyuto.

Yasassī sukhito kanto,

jutimā piyadassano;

Vattā aparibhūto ca,

niddoso paññavā tathā.

Khīṇe āyusi nibbānaṁ,

sulabhaṁ buddhabhattino;

Tesaṁ hetuṁ pavakkhāmi,

taṁ suṇātha yathātathaṁ.

Santaṁ yasaṁ bhagavato,

vidhinā abhivādayaṁ;

Tattha tatthūpapannopi,

yasassī tena homahaṁ.

Dukkhassantakaraṁ buddhaṁ,

dhammaṁ santamasaṅkhataṁ;

Vaṇṇayaṁ sukhado āsiṁ,

sattānaṁ sukhito tato.

Guṇaṁ vadanto buddhassa,

buddhapītisamāyuto;

Sakantiṁ parakantiñca,

janayiṁ tena kantimā.

Jino te titthikākiṇṇe,

abhibhuyya kutitthiye;

Guṇaṁ vadanto jotesiṁ,

nāyakaṁ jutimā tato.

Piyakārī janassāpi,

sambuddhassa guṇaṁ vadaṁ;

Saradova sasaṅkohaṁ,

tenāsiṁ piyadassano.

Yathāsattivasenāhaṁ,

sabbavācāhi santhaviṁ;

Sugataṁ tena vāgiso,

vicittapaṭibhānavā.

Ye bālā vimatiṁ pattā,

paribhonti mahāmuniṁ;

Niggahiṁ te saddhammena,

paribhūto na tenahaṁ.

Buddhavaṇṇena sattānaṁ,

kilese apanesahaṁ;

Nikkilesamano homi,

tassa kammassa vāhasā.

Sotūnaṁ vuddhimajaniṁ,

buddhānussatidesako;

Tenāhamāsiṁ sappañño,

nipuṇatthavipassako.

Sabbāsavaparikkhīṇo,

tiṇṇasaṁsārasāgaro;

Sikhīva anupādāno,

pāpuṇissāmi nibbutiṁ.

Imasmiṁyeva kappasmiṁ,

yamahaṁ santhaviṁ jinaṁ;

Duggatiṁ nābhijānāmi,

buddhavaṇṇassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sugandho thero imā gāthāyo abhāsitthāti.

Sugandhattherassāpadānaṁ dasamaṁ.

Tiṇadāyakavaggo tepaññāsamo.

Tassuddānaṁ

Tiṇado mañcado ceva,

saraṇabbhañjanappado;

Supaṭo daṇḍadāyī ca,

nelapūjī tatheva ca.

Bodhisammajjako maṇḍo,

sugandho dasamoti ca;

Gāthāsataṁ satevīsaṁ,

gaṇitañcettha sabbaso.