sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

4. Dabbamallaputtattheraapadāna

“Padumuttaro nāma jino,

sabbalokavidū muni;

Ito satasahassamhi,

kappe uppajji cakkhumā.

Ovādako viññāpako,

tārako sabbapāṇinaṁ;

Desanākusalo buddho,

tāresi janataṁ bahuṁ.

Anukampako kāruṇiko,

hitesī sabbapāṇinaṁ;

Sampatte titthiye sabbe,

pañcasīle patiṭṭhapi.

Evaṁ nirākulaṁ āsi,

suññataṁ titthiyehi ca;

Vicittaṁ arahantehi,

vasībhūtehi tādibhi.

Ratanānaṭṭhapaññāsaṁ,

uggato so mahāmuni;

Kañcanagghiyasaṅkāso,

bāttiṁsavaralakkhaṇo.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tadāhaṁ haṁsavatiyaṁ,

seṭṭhiputto mahāyaso;

Upetvā lokapajjotaṁ,

assosiṁ dhammadesanaṁ.

Senāsanāni bhikkhūnaṁ,

paññāpentaṁ sasāvakaṁ;

Kittayantassa vacanaṁ,

suṇitvā mudito ahaṁ.

Adhikāraṁ sasaṅghassa,

katvā tassa mahesino;

Nipacca sirasā pāde,

taṁ ṭhānamabhipatthayiṁ.

Tadāha sa mahāvīro,

mama kammaṁ pakittayaṁ;

‘Yo sasaṅghamabhojesi,

sattāhaṁ lokanāyakaṁ.

Soyaṁ kamalapattakkho,

sīhaṁso kanakattaco;

Mama pādamūle nipati,

patthayaṁ ṭhānamuttamaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Sāvako tassa buddhassa,

dabbo nāmena vissuto;

Senāsanapaññāpako,

aggo hessatiyaṁ tadā’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Satānaṁ tīṇikkhattuñca,

devarajjamakārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Sabbattha sukhito āsiṁ,

tassa kammassa vāhasā.

Ekanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Duṭṭhacitto upavadiṁ,

sāvakaṁ tassa tādino;

Sabbāsavaparikkhīṇaṁ,

suddhoti ca vijāniya.

Tasseva naravīrassa,

sāvakānaṁ mahesinaṁ;

Salākañca gahetvāna,

khīrodanamadāsahaṁ.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Sāsanaṁ jotayitvāna,

abhibhuyya kutitthiye;

Vineyye vinayitvāva,

nibbuto so sasāvako.

Sasisse nibbute nāthe,

atthamentamhi sāsane;

Devā kandiṁsu saṁviggā,

muttakesā rudammukhā.

‘Nibbāyissati dhammakkho,

na passissāma subbate;

Na suṇissāma saddhammaṁ,

aho no appapuññatā’.

Tadāyaṁ pathavī sabbā,

acalā sā calācalā;

Sāgaro ca sasokova,

vinadī karuṇaṁ giraṁ.

Catuddisā dundubhiyo,

nādayiṁsu amānusā;

Samantato asaniyo,

phaliṁsu ca bhayāvahā.

Ukkā patiṁsu nabhasā,

dhūmaketu ca dissati;

Sadhūmā jālavaṭṭā ca,

raviṁsu karuṇaṁ migā.

Uppāde dāruṇe disvā,

sāsanatthaṅgasūcake;

Saṁviggā bhikkhavo satta,

cintayimha mayaṁ tadā.

‘Sāsanena vināmhākaṁ,

jīvitena alaṁ mayaṁ;

Pavisitvā mahāraññaṁ,

yuñjāma jinasāsanaṁ’.

Addasamha tadāraññe,

ubbiddhaṁ selamuttamaṁ;

Nisseṇiyā tamāruyha,

nisseṇiṁ pātayimhase.

Tadā ovadi no thero,

‘buddhuppādo sudullabho;

Saddhātidullabhā laddhā,

thokaṁ sesañca sāsanaṁ.

Nipatanti khaṇātītā,

anante dukkhasāgare;

Tasmā payogo kattabbo,

yāva ṭhāti mune mataṁ’.

Arahā āsi so thero,

anāgāmī tadānugo;

Susīlā itare yuttā,

devalokaṁ agamhase.

Nibbuto tiṇṇasaṁsāro,

suddhāvāse ca ekako;

Ahañca pakkusāti ca,

sabhiyo bāhiyo tathā.

Kumārakassapo ceva,

tattha tatthūpagā mayaṁ;

Saṁsārabandhanā muttā,

gotamenānukampitā.

Mallesu kusinārāyaṁ,

jāto gabbheva me sato;

Mātā matā citāruḷhā,

tato nippatito ahaṁ.

Patito dabbapuñjamhi,

tato dabboti vissuto;

Brahmacārībalenāhaṁ,

vimutto sattavassiko.

Khīrodanabalenāhaṁ,

pañcahaṅgehupāgato;

Khīṇāsavopavādena,

pāpehi bahucodito.

Ubho puññañca pāpañca,

vītivattomhi dānihaṁ;

Patvāna paramaṁ santiṁ,

viharāmi anāsavo.

Senāsanaṁ paññāpayiṁ,

hāsayitvāna subbate;

Jino tasmiṁ guṇe tuṭṭho,

etadagge ṭhapesi maṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti.

Dabbamallaputtattherassāpadānaṁ catutthaṁ.