sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

5. Kumārakassapattheraapadāna

“Ito satasahassamhi,

kappe uppajji nāyako;

Sabbalokahito vīro,

padumuttaranāmako.

Tadāhaṁ brāhmaṇo hutvā,

vissuto vedapāragū;

Divāvihāraṁ vicaraṁ,

addasaṁ lokanāyakaṁ.

Catusaccaṁ pakāsentaṁ,

bodhayantaṁ sadevakaṁ;

Vicittakathikānaggaṁ,

vaṇṇayantaṁ mahājane.

Tadā muditacittohaṁ,

nimantetvā tathāgataṁ;

Nānārattehi vatthehi,

alaṅkaritvāna maṇḍapaṁ.

Nānāratanapajjotaṁ,

sasaṅghaṁ bhojayiṁ tahiṁ;

Bhojayitvāna sattāhaṁ,

nānaggarasabhojanaṁ.

Nānācittehi pupphehi,

pūjayitvā sasāvakaṁ;

Nipacca pādamūlamhi,

taṁ ṭhānaṁ patthayiṁ ahaṁ.

Tadā munivaro āha,

karuṇekarasāsayo;

‘Passathetaṁ dijavaraṁ,

padumānanalocanaṁ.

Pītipāmojjabahulaṁ,

samuggatatanūruhaṁ;

Hāsamhitavisālakkhaṁ,

mama sāsanalālasaṁ.

Patitaṁ pādamūle me,

ekāvatthasumānasaṁ;

Esa pattheti taṁ ṭhānaṁ,

vicittakathikattanaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Kumārakassapo nāma,

hessati satthu sāvako.

Vicittapupphadussānaṁ,

ratanānañca vāhasā;

Vicittakathikānaṁ so,

aggataṁ pāpuṇissati’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Paribbhamaṁ bhavābhave,

raṅgamajjhe yathā naṭo;

Sākhamigatrajo hutvā,

migiyā kucchimokkamiṁ.

Tadā mayi kucchigate,

vajjhavāro upaṭṭhito;

Sākhena cattā me mātā,

nigrodhaṁ saraṇaṁ gatā.

Tena sā migarājena,

maraṇā parimocitā;

Pariccajitvā sapāṇaṁ,

mamevaṁ ovadī tadā.

‘Nigrodhameva seveyya,

na sākhamupasaṁvase;

Nigrodhasmiṁ mataṁ seyyo,

yañce sākhamhi jīvitaṁ’.

Tenānusiṭṭhā migayūthapena,

Ahañca mātā ca tathetare ca;

Āgamma rammaṁ tusitādhivāsaṁ,

Gatā pavāsaṁ sagharaṁ yatheva.

Puno kassapavīrassa,

atthamentamhi sāsane;

Āruyha selasikharaṁ,

yuñjitvā jinasāsanaṁ.

Idānāhaṁ rājagahe,

jāto seṭṭhikule ahuṁ;

Āpannasattā me mātā,

pabbaji anagāriyaṁ.

Sagabbhaṁ taṁ viditvāna,

devadattamupānayuṁ;

So avoca ‘vināsetha,

pāpikaṁ bhikkhuniṁ imaṁ’.

Idānipi munindena,

jinena anukampitā;

Sukhinī ajanī mayhaṁ,

mātā bhikkhunupassaye.

Taṁ viditvā mahīpālo,

kosalo maṁ aposayi;

Kumāraparihārena,

nāmenāhañca kassapo.

Mahākassapamāgamma,

ahaṁ kumārakassapo;

Vammikasadisaṁ kāyaṁ,

sutvā buddhena desitaṁ.

Tato cittaṁ vimucci me,

anupādāya sabbaso;

Pāyāsiṁ damayitvāhaṁ,

etadaggamapāpuṇiṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kumārakassapo thero imā gāthāyo abhāsitthāti.

Kumārakassapattherassāpadānaṁ pañcamaṁ.

Catuvīsatimaṁ bhāṇavāraṁ.