sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

6. Bāhiyattheraapadāna

“Ito satasahassamhi,

kappe uppajji nāyako;

Mahappabho tilokaggo,

nāmena padumuttaro.

Khippābhiññassa bhikkhussa,

guṇaṁ kittayato mune;

Sutvā udaggacittohaṁ,

kāraṁ katvā mahesino.

Datvā sattāhikaṁ dānaṁ,

sasissassa mune ahaṁ;

Abhivādiya sambuddhaṁ,

taṁ ṭhānaṁ patthayiṁ tadā.

Tato maṁ byākari buddho,

‘etaṁ passatha brāhmaṇaṁ;

Patitaṁ pādamūle me,

cariyaṁ paccavekkhaṇaṁ.

Hemayaññopacitaṅgaṁ,

avadātatanuttacaṁ;

Palambabimbatamboṭṭhaṁ,

setatiṇhasamaṁ dijaṁ.

Guṇathāmabahutaraṁ,

samuggatatanūruhaṁ;

Guṇoghāyatanībhūtaṁ,

pītisamphullitānanaṁ.

Eso patthayate ṭhānaṁ,

khippābhiññassa bhikkhuno;

Anāgate mahāvīro,

gotamo nāma hessati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Bāhiyo nāma nāmena,

hessati satthu sāvako’.

Tadā hi tuṭṭho vuṭṭhāya,

yāvajīvaṁ mahāmune;

Kāraṁ katvā cuto saggaṁ,

agaṁ sabhavanaṁ yathā.

Devabhūto manusso vā,

sukhito tassa kammuno;

Vāhasā saṁsaritvāna,

sampattimanubhomahaṁ.

Puna kassapavīrassa,

atthamentamhi sāsane;

Āruyha selasikharaṁ,

yuñjitvā jinasāsanaṁ.

Visuddhasīlo sappañño,

jinasāsanakārako;

Tato cutā pañca janā,

devalokaṁ agamhase.

Tatohaṁ bāhiyo jāto,

bhārukacche puruttame;

Tato nāvāya pakkhando,

sāgaraṁ appasiddhiyaṁ.

Tato nāvā abhijjittha,

gantvāna katipāhakaṁ;

Tadā bhīsanake ghore,

patito makarākare.

Tadāhaṁ vāyamitvāna,

santaritvā mahodadhiṁ;

Suppārapaṭṭanavaraṁ,

sampatto mandavedhito.

Dārucīraṁ nivāsetvā,

gāmaṁ piṇḍāya pāvisiṁ;

Tadāha so jano tuṭṭho,

‘arahāyamidhāgato.

Imaṁ annena pānena,

vatthena sayanena ca;

Bhesajjena ca sakkatvā,

hessāma sukhitā mayaṁ’.

Paccayānaṁ tadā lābhī,

tehi sakkatapūjito;

Arahāhanti saṅkappaṁ,

uppādesiṁ ayoniso.

Tato me cittamaññāya,

codayī pubbadevatā;

‘Na tvaṁ upāyamaggaññū,

kuto tvaṁ arahā bhave’.

Codito tāya saṁviggo,

tadāhaṁ paripucchi taṁ;

‘Ke vā ete kuhiṁ loke,

arahanto naruttamā’.

‘Sāvatthiyaṁ kosalamandire jino,

Pahūtapañño varabhūrimedhaso;

So sakyaputto arahā anāsavo,

Deseti dhammaṁ arahattapattiyā’.

Tadassa sutvā vacanaṁ supīṇito,

Nidhiṁva laddhā kapaṇoti vimhito;

Udaggacitto arahattamuttamaṁ,

Sudassanaṁ daṭṭhumanantagocaraṁ.

Tadā tato nikkhamitvāna ‘satthuno,

Sadā jinaṁ passāmi vimalānanaṁ’;

Upecca rammaṁ vijitavhayaṁ vanaṁ,

Dije apucchiṁ ‘kuhiṁ lokanandano’.

‘Tato avocuṁ naradevavandito,

Puraṁ paviṭṭho asanesanāya so;

Sasova khippaṁ munidassanussuko,

Upecca vandāhi tamaggapuggalaṁ’.

Tatohaṁ tuvaṭaṁ gantvā,

sāvatthiṁ puramuttamaṁ;

Vicarantaṁ tamaddakkhiṁ,

piṇḍatthaṁ apihāgidhaṁ.

Pattapāṇiṁ alolakkhaṁ,

pācayantaṁ pītākaraṁ;

Sirīnilayasaṅkāsaṁ,

ravidittiharānanaṁ.

Taṁ samecca nipaccāhaṁ,

idaṁ vacanamabraviṁ;

‘Kupathe vippanaṭṭhassa,

saraṇaṁ hohi gotama’.

‘Pāṇasantāraṇatthāya,

piṇḍāya vicarāmahaṁ;

Na te dhammakathākālo’,

iccāha munisattamo.

Tadā punappunaṁ buddhaṁ,

āyāciṁ dhammalālaso;

Yo me dhammamadesesi,

gambhīraṁ suññataṁ padaṁ.

Tassa dhammaṁ suṇitvāna,

pāpuṇiṁ āsavakkhayaṁ;

Parikkhīṇāyuko santo,

aho satthānukampako.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ.

Evaṁ thero viyākāsi,

bāhiyo dārucīriyo;

Saṅkārakūṭe patito,

bhūtāviṭṭhāya gāviyā.

Attano pubbacariyaṁ,

kittayitvā mahāmati;

Parinibbāyi so thero,

sāvatthiyaṁ puruttame.

Nagarā nikkhamanto taṁ,

disvāna isisattamo;

Dārucīradharaṁ dhīraṁ,

bāhiyaṁ bāhitāgamaṁ.

Bhūmiyaṁ patitaṁ dantaṁ,

indaketūva pātitaṁ;

Gatāyuṁ sukkhakilesaṁ,

jinasāsanakārakaṁ.

Tato āmantayī satthā,

sāvake sāsane rate;

‘Gaṇhatha netvā jhāpetha,

tanuṁ sabrahmacārino.

Thūpaṁ karotha pūjetha,

nibbuto so mahāmati;

Khippābhiññānamesaggo,

sāvako me vacokaro.

Sahassamapi ce gāthā,

anatthapadasañhitā;

Ekaṁ gāthāpadaṁ seyyo,

yaṁ sutvā upasammati.

Yattha āpo ca pathavī,

tejo vāyo na gādhati;

Na tattha sukkā jotanti,

ādicco na pakāsati.

Na tattha candimā bhāti,

tamo tattha na vijjati;

Yadā ca attanā vedi,

munimonena brāhmaṇo.

Atha rūpā arūpā ca,

sukhadukkhā vimuccati’;

Iccevaṁ abhaṇī nātho,

tilokasaraṇo muni”.

Itthaṁ sudaṁ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti.

Bāhiyattherassāpadānaṁ chaṭṭhaṁ.