sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

7 Mahākoṭṭhikattheraapadāna

“Padumuttaro nāma jino,

sabbalokavidū muni;

Ito satasahassamhi,

kappe uppajji cakkhumā.

Ovādako viññāpako,

tārako sabbapāṇinaṁ;

Desanākusalo buddho,

tāresi janataṁ bahuṁ.

Anukampako kāruṇiko,

hitesī sabbapāṇinaṁ;

Sampatte titthiye sabbe,

pañcasīle patiṭṭhapi.

Evaṁ nirākulaṁ āsi,

suññataṁ titthiyehi ca;

Vicittaṁ arahantehi,

vasībhūtehi tādibhi.

Ratanānaṭṭhapaññāsaṁ,

uggato so mahāmuni;

Kañcanagghiyasaṅkāso,

bāttiṁsavaralakkhaṇo.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tadāhaṁ haṁsavatiyaṁ,

brāhmaṇo vedapāragū;

Upecca sabbalokaggaṁ,

assosiṁ dhammadesanaṁ.

Tadā so sāvakaṁ vīro,

pabhinnamatigocaraṁ;

Atthe dhamme nirutte ca,

paṭibhāne ca kovidaṁ.

Ṭhapesi etadaggamhi,

taṁ sutvā mudito ahaṁ;

Sasāvakaṁ jinavaraṁ,

sattāhaṁ bhojayiṁ tadā.

Dussehacchādayitvāna,

sasissaṁ buddhisāgaraṁ;

Nipacca pādamūlamhi,

taṁ ṭhānaṁ patthayiṁ ahaṁ.

Tato avoca lokaggo,

‘passathetaṁ dijuttamaṁ;

Vinataṁ pādamūle me,

kamalodarasappabhaṁ.

Buddhaseṭṭhassa bhikkhussa,

Ṭhānaṁ patthayate ayaṁ;

Tāya saddhāya cāgena,

Saddhammassavanena ca.

Sabbattha sukhito hutvā,

saṁsaritvā bhavābhave;

Anāgatamhi addhāne,

lacchase taṁ manorathaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Koṭṭhiko nāma nāmena,

hessati satthu sāvako’.

Taṁ sutvā mudito hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacitto paricariṁ,

sato paññāsamāhito.

Tena kammavipākena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Satānaṁ tīṇikkhattuñca,

devarajjamakārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Sabbattha sukhito āsiṁ,

tassa kammassa vāhasā.

Duve bhave saṁsarāmi,

devatte atha mānuse;

Aññaṁ gatiṁ na gacchāmi,

suciṇṇassa idaṁ phalaṁ.

Duve kule pajāyāmi,

khattiye atha brāhmaṇe;

Nīce kule na jāyāmi,

suciṇṇassa idaṁ phalaṁ.

Pacchime bhave sampatte,

brahmabandhu ahosahaṁ;

Sāvatthiyaṁ vippakule,

paccājāto mahaddhane.

Mātā candavatī nāma,

pitā me assalāyano;

Yadā me pitaraṁ buddho,

vinayī sabbasuddhiyā.

Tadā pasanno sugate,

pabbajiṁ anagāriyaṁ;

Moggallāno ācariyo,

upajjhā sārisambhavo.

Kesesu chijjamānesu,

diṭṭhi chinnā samūlikā;

Nivāsento ca kāsāvaṁ,

arahattamapāpuṇiṁ.

Atthadhammaniruttīsu,

paṭibhāne ca me mati;

Pabhinnā tena lokaggo,

etadagge ṭhapesi maṁ.

Asandiṭṭhaṁ viyākāsiṁ,

upatissena pucchito;

Paṭisambhidāsu tenāhaṁ,

aggo sambuddhasāsane.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mahākoṭṭhiko thero imā gāthāyo abhāsitthāti.

Mahākoṭṭhikattherassāpadānaṁ sattamaṁ.