sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

8 Uruveḷakassapattheraapadāna

“Padumuttaro nāma jino,

sabbalokavidū muni;

Ito satasahassamhi,

kappe uppajji cakkhumā.

Ovādako viññāpako,

tārako sabbapāṇinaṁ;

Desanākusalo buddho,

tāresi janataṁ bahuṁ.

Anukampako kāruṇiko,

hitesī sabbapāṇinaṁ;

Sampatte titthiye sabbe,

pañcasīle patiṭṭhapi.

Evaṁ nirākulaṁ āsi,

suññataṁ titthiyehi ca;

Vicittaṁ arahantehi,

vasībhūtehi tādibhi.

Ratanānaṭṭhapaññāsaṁ,

uggato so mahāmuni;

Kañcanagghiyasaṅkāso,

bāttiṁsavaralakkhaṇo.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tadāhaṁ haṁsavatiyā,

brāhmaṇo sādhusammato;

Upecca lokapajjotaṁ,

assosiṁ dhammadesanaṁ.

Tadā mahāparisatiṁ,

mahāparisasāvakaṁ;

Ṭhapentaṁ etadaggamhi,

sutvāna mudito ahaṁ.

Mahatā parivārena,

nimantetvā mahājinaṁ;

Brāhmaṇānaṁ sahassena,

sahadānamadāsahaṁ.

Mahādānaṁ daditvāna,

abhivādiya nāyakaṁ;

Ekamantaṁ ṭhito haṭṭho,

idaṁ vacanamabraviṁ.

‘Tayi saddhāya me vīra,

adhikāraguṇena ca;

Parisā mahatī hotu,

nibbattassa tahiṁ tahiṁ’.

Tadā avoca parisaṁ,

gajagajjitasussaro;

Karavīkaruto satthā,

‘etaṁ passatha brāhmaṇaṁ.

Hemavaṇṇaṁ mahābāhuṁ,

kamalānanalocanaṁ;

Udaggatanujaṁ haṭṭhaṁ,

saddhavantaṁ guṇe mama.

Esa patthayate ṭhānaṁ,

sīhaghosassa bhikkhuno;

Anāgatamhi addhāne,

lacchase taṁ manorathaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Kassapo nāma gottena,

hessati satthu sāvako’.

Ito dvenavute kappe,

ahu satthā anuttaro;

Anūpamo asadiso,

phusso lokagganāyako.

So ca sabbaṁ tamaṁ hantvā,

vijaṭetvā mahājaṭaṁ;

Vassate amataṁ vuṭṭhiṁ,

tappayanto sadevakaṁ.

Tadā hi bārāṇasiyaṁ,

rājā paccā ahumhase;

Bhātaromha tayo sabbe,

saṁvisaṭṭhāva rājino.

Vīraṅgarūpā balino,

saṅgāme aparājitā;

Tadā kupitapaccanto,

amhe āha mahīpati.

‘Etha gantvāna paccantaṁ,

sodhetvā aṭṭavībalaṁ;

Khemaṁ vijiritaṁ katvā,

puna dethāti bhāsatha’.

Tato mayaṁ avocumha,

yadi deyyāsi nāyakaṁ;

Upaṭṭhānāya amhākaṁ,

sādhayissāma vo tato.

Tato mayaṁ laddhavarā,

bhūmipālena pesitā;

Nikkhittasatthaṁ paccantaṁ,

katvā punarupacca taṁ.

Yācitvā satthupaṭṭhānaṁ,

rājānaṁ lokanāyakaṁ;

Munivīraṁ labhitvāna,

yāvajīvaṁ yajimha taṁ.

Mahagghāni ca vatthāni,

paṇītāni rasāni ca;

Senāsanāni rammāni,

bhesajjāni hitāni ca.

Datvā sasaṅghamunino,

dhammenuppāditāni no;

Sīlavanto kāruṇikā,

bhāvanāyuttamānasā.

Saddhā paricaritvāna,

mettacittena nāyakaṁ;

Nibbute tamhi lokagge,

pūjaṁ katvā yathābalaṁ.

Tato cutā santusitaṁ,

gatā tattha mahāsukhaṁ;

Anubhūtā mayaṁ sabbe,

buddhapūjāyidaṁ phalaṁ.

Māyākāro yathā raṅge,

dassesi vikatiṁ bahuṁ;

Tathā bhave bhamantohaṁ,

videhādhipatī ahuṁ.

Guṇāceḷassa vākyena,

micchādiṭṭhigatāsayo;

Narakaṁ maggamārūḷho,

rucāya mama dhītuyā.

Ovādaṁ nādiyitvāna,

brahmunā nāradenahaṁ;

Bahudhā saṁsito santo,

diṭṭhiṁ hitvāna pāpikaṁ.

Pūrayitvā visesena,

dasa kammapathānihaṁ;

Hitvāna dehamagamiṁ,

saggaṁ sabhavanaṁ yathā.

Pacchime bhave sampatte,

brahmabandhu ahosahaṁ;

Bārāṇasiyaṁ phītāyaṁ,

jāto vippamahākule.

Maccubyādhijarā bhīto,

ogāhetvā mahāvanaṁ;

Nibbānaṁ padamesanto,

jaṭilesu paribbajiṁ.

Tadā dve bhātaro mayhaṁ,

pabbajiṁsu mayā saha;

Uruvelāyaṁ māpetvā,

assamaṁ nivasiṁ ahaṁ.

Kassapo nāma gottena,

uruveḷanivāsiko;

Tato me āsi paññatti,

uruveḷakassapo iti.

Nadīsakāse bhātā me,

nadīkassapasavhayo;

Āsī sakāsanāmena,

gayāyaṁ gayākassapo.

Dve satāni kaniṭṭhassa,

tīṇi majjhassa bhātuno;

Mama pañca satānūnā,

sissā sabbe mamānugā.

Tadā upecca maṁ buddho,

katvāna vividhāni me;

Pāṭihīrāni lokaggo,

vinesi narasārathi.

Sahassaparivārena,

ahosiṁ ehibhikkhuko;

Teheva saha sabbehi,

arahattamapāpuṇiṁ.

Te cevaññe ca bahavo,

sissā maṁ parivārayuṁ;

Sāsituñca samatthohaṁ,

tato maṁ isisattamo.

Mahāparisabhāvasmiṁ,

etadagge ṭhapesi maṁ;

Aho buddhe kataṁ kāraṁ,

saphalaṁ me ajāyatha.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā uruveḷakassapo thero imā gāthāyo abhāsitthāti.

Uruveḷakassapattherassāpadānaṁ aṭṭhamaṁ.