sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

9. Rādhattheraapadāna

“Padumuttaro nāma jino,

sabbalokavidū muni;

Ito satasahassamhi,

kappe uppajji cakkhumā.

Ovādako viññāpako,

tārako sabbapāṇinaṁ;

Desanākusalo buddho,

tāresi janataṁ bahuṁ.

Anukampako kāruṇiko,

hitesī sabbapāṇinaṁ;

Sampatte titthiye sabbe,

pañcasīle patiṭṭhapi.

Evaṁ nirākulaṁ āsi,

suññataṁ titthiyehi ca;

Vicittaṁ arahantehi,

vasībhūtehi tādibhi.

Ratanānaṭṭhapaññāsaṁ,

uggato so mahāmuni;

Kañcanagghiyasaṅkāso,

bāttiṁsavaralakkhaṇo.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tadāhaṁ haṁsavatiyaṁ,

brāhmaṇo mantapāragū;

Upecca taṁ naravaraṁ,

assosiṁ dhammadesanaṁ.

Paññāpentaṁ mahāvīraṁ,

parisāsu visāradaṁ;

Paṭibhāneyyakaṁ bhikkhuṁ,

etadagge vināyakaṁ.

Tadāhaṁ kāraṁ katvāna,

sasaṅghe lokanāyake;

Nipacca sirasā pāde,

taṁ ṭhānaṁ abhipatthayiṁ.

Tato maṁ bhagavā āha,

siṅgīnikkhasamappabho;

Sarena rajanīyena,

kilesamalahārinā.

‘Sukhī bhavassu dīghāyu,

sijjhatu paṇidhī tava;

Sasaṅghe me kataṁ kāraṁ,

atīva vipulaṁ tayā.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Rādhoti nāmadheyyena,

hessati satthu sāvako.

Sa te hetuguṇe tuṭṭho,

sakyaputto narāsabho;

Paṭibhāneyyakānaggaṁ,

paññapessati nāyako’.

Taṁ sutvā mudito hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacitto paricariṁ,

sato paññāsamāhito.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Satānaṁ tīṇikkhattuñca,

devarajjamakārayiṁ;

Satānaṁ pañcakkhattuñca,

cakkavattī ahosahaṁ.

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ;

Sabbattha sukhito āsiṁ,

tassa kammassa vāhasā.

Pacchime bhave sampatte,

giribbajapuruttame;

Jāto vippakule niddhe,

vikalacchādanāsane.

Kaṭacchubhikkhaṁ pādāsiṁ,

sāriputtassa tādino;

Yadā jiṇṇo ca vuddho ca,

tadārāmamupāgamiṁ.

Pabbajati na maṁ koci,

jiṇṇadubbalathāmakaṁ;

Tena dīno vivaṇṇaṅgo,

soko cāsiṁ tadā ahaṁ.

Disvā mahākāruṇiko,

mamamāha mahāmuni;

‘Kimatthaṁ puttasokaṭṭo,

brūhi te cittajaṁ rujaṁ’.

‘Pabbajjaṁ na labhe vīra,

svākkhāte tava sāsane;

Tena sokena dīnosmi,

saraṇaṁ hohi nāyaka’.

Tadā bhikkhū samānetvā,

apucchi munisattamo;

‘Imassa adhikāraṁ ye,

saranti byāharantu te’.

Sāriputto tadāvoca,

‘kāramassa sarāmahaṁ;

Kaṭacchubhikkhaṁ dāpesi,

piṇḍāya carato mama’.

‘Sādhu sādhu kataññūsi,

sāriputta imaṁ tuvaṁ;

Pabbājehi dijaṁ vuḍḍhaṁ,

hessatājāniyo ayaṁ’.

Tato alatthaṁ pabbajjaṁ,

kammavācopasampadaṁ;

Na cireneva kālena,

pāpuṇiṁ āsavakkhayaṁ.

Sakkaccaṁ munino vākyaṁ,

suṇāmi mudito yato;

Paṭibhāneyyakānaggaṁ,

tato maṁ ṭhapayī jino.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā rādho thero imā gāthāyo abhāsitthāti.

Rādhattherassāpadānaṁ navamaṁ.