sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

2. Kaṅkhārevatattheraapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Sīhahanu brahmagiro,

haṁsadundubhinissano;

Nāgavikkantagamano,

candasūrādikappabho.

Mahāmatī mahāvīro,

mahājhāyī mahābalo;

Mahākāruṇiko nātho,

mahātamapanūdano.

Sa kadāci tilokaggo,

veneyyaṁ vinayaṁ bahuṁ;

Dhammaṁ desesi sambuddho,

sattāsayavidū muni.

Jhāyiṁ jhānarataṁ vīraṁ,

upasantaṁ anāvilaṁ;

Vaṇṇayanto parisatiṁ,

tosesi janataṁ jino.

Tadāhaṁ haṁsavatiyaṁ,

brāhmaṇo vedapāragū;

Dhammaṁ sutvāna mudito,

taṁ ṭhānamabhipatthayiṁ.

Tadā jino viyākāsi,

saṅghamajjhe vināyako;

‘Mudito hohi tvaṁ brahme,

lacchase taṁ manorathaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Revato nāma nāmena,

hessati satthu sāvako’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

jātohaṁ koliye pure;

Khattiye kulasampanne,

iddhe phīte mahaddhane.

Yadā kapilavatthusmiṁ,

buddho dhammamadesayi;

Tadā pasanno sugate,

pabbajiṁ anagāriyaṁ.

Kaṅkhā me bahulā āsi,

kappākappe tahiṁ tahiṁ;

Sabbaṁ taṁ vinayī buddho,

desetvā dhammamuttamaṁ.

Tatohaṁ tiṇṇasaṁsāro,

sadā jhānasukhe rato;

Viharāmi tadā buddho,

maṁ disvā etadabravi.

‘Yā kāci kaṅkhā idha vā huraṁ vā,

Sakavediyā vā paravediyā vā;

Ye jhāyino tā pajahanti sabbā,

Ātāpino brahmacariyaṁ carantā’.

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayiṁ mama.

Tato jhānarataṁ disvā,

buddho lokantagū muni;

Jhāyīnaṁ bhikkhūnaṁ aggo,

paññāpeti mahāmati.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā kaṅkhārevato thero imā gāthāyo abhāsitthāti.

Kaṅkhārevatattherassāpadānaṁ dutiyaṁ.