sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

3. Sīvalittheraapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Sīlaṁ tassa asaṅkheyyaṁ,

samādhi vajirūpamo;

Asaṅkheyyaṁ ñāṇavaraṁ,

vimutti ca anopamā.

Manujāmaranāgānaṁ,

brahmānañca samāgame;

Samaṇabrāhmaṇākiṇṇe,

dhammaṁ desesi nāyako.

Sasāvakaṁ mahālābhiṁ,

puññavantaṁ jutindharaṁ;

Ṭhapesi etadaggamhi,

parisāsu visārado.

Tadāhaṁ khattiyo āsiṁ,

nagare haṁsasavhaye;

Sutvā jinassa taṁ vākyaṁ,

sāvakassa guṇaṁ bahuṁ.

Nimantayitvā sattāhaṁ,

bhojayitvā sasāvakaṁ;

Mahādānaṁ daditvāna,

taṁ ṭhānamabhipatthayiṁ.

Tadā maṁ vinataṁ pāde,

disvāna purisāsabho;

Sarena mahatā vīro,

idaṁ vacanamabravi.

‘Tato jinassa vacanaṁ,

sotukāmā mahājanā;

Devadānavagandhabbā,

brahmāno ca mahiddhikā’.

Samaṇabrāhmaṇā ceva,

namassiṁsu katañjalī;

‘Namo te purisājañña,

namo te purisuttama.

Khattiyena mahādānaṁ,

dinnaṁ sattāhikampi vo;

Sotukāmā phalaṁ tassa,

byākarohi mahāmune’.

Tato avoca bhagavā,

‘suṇātha mama bhāsitaṁ;

Appameyyamhi buddhamhi,

sasaṅghamhi patiṭṭhitā.

Dakkhiṇā tāya ko vattā,

appameyyaphalā hi sā;

Api ce sa mahābhogo,

ṭhānaṁ pattheti uttamaṁ.

Lābhī vipulalābhānaṁ,

yathā bhikkhu sudassano;

Tathāhampi bhaveyyanti,

lacchase taṁ anāgate.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sīvali nāma nāmena,

hessati satthu sāvako’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsūpago ahaṁ.

Ekanavutito kappe,

vipassī lokanāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Tadāhaṁ bandhumatiyaṁ,

kulassaññatarassa ca;

Dayito passito ceva,

āsiṁ kammantavāvaṭo.

Tadā aññataro pūgo,

vipassissa mahesino;

Parivesaṁ akārayi,

mahantamativissutaṁ.

Niṭṭhite ca mahādāne,

daduṁ khajjakasañhitaṁ;

Navaṁ dadhiṁ madhuñceva,

vicinaṁ neva addasuṁ.

Tadāhaṁ taṁ gahetvāna,

navaṁ dadhiṁ madhumpi ca;

Kammassāmigharaṁ gacchiṁ,

tamesantā mamaddasuṁ.

Sahassamapi datvāna,

nālabhiṁsu ca taṁ dvayaṁ;

Tatohaṁ evaṁ cintesiṁ,

‘netaṁ hessati orakaṁ.

Yathā ime janā sabbe,

sakkaronti tathāgataṁ;

Ahampi kāraṁ kassāmi,

sasaṅghe lokanāyake’.

Tadāhamevaṁ cintetvā,

dadhiṁ madhuñca ekato;

Madditvā lokanāthassa,

sasaṅghassa adāsahaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Punāhaṁ bārāṇasiyaṁ,

rājā hutvā mahāyaso;

Sattukassa tadā duṭṭho,

dvārarodhamakārayiṁ.

Tadā tapassino ruddhā,

ekāhaṁ rakkhitā ahuṁ;

Tato tassa vipākena,

pāpatiṁ nirayaṁ bhusaṁ.

Pacchime ca bhave dāni,

jātohaṁ koliye pure;

Suppavāsā ca me mātā,

mahāli licchavī pitā.

Khattiye puññakammena,

dvārarodhassa vāhasā;

Satta vassāni nivasiṁ,

mātukucchimhi dukkhito.

Sattāhaṁ dvāramūḷhohaṁ,

mahādukkhasamappito;

Mātā me chandadānena,

evaṁ āsi sudukkhitā.

Suvatthitohaṁ nikkhanto,

buddhena anukampito;

Nikkhantadivaseyeva,

pabbajiṁ anagāriyaṁ.

Upajjhā sāriputto me,

moggallāno mahiddhiko;

Kese oropayanto me,

anusāsi mahāmati.

Kesesu chijjamānesu,

arahattamapāpuṇiṁ;

Devā nāgā manussā ca,

paccaye upanenti me.

Padumuttaranāthañca,

vipassiñca vināyakaṁ;

Yaṁ pūjayiṁ pamudito,

paccayehi visesato.

Tato tesaṁ visesena,

kammānaṁ vipuluttamaṁ;

Lābhaṁ labhāmi sabbattha,

vane gāme jale thale.

Revataṁ dassanatthāya,

yadā yāti vināyako;

Tiṁsabhikkhusahassehi,

saha lokagganāyako.

Tadā devopaṇītehi,

mamatthāya mahāmati;

Paccayehi mahāvīro,

sasaṅgho lokanāyako.

Upaṭṭhito mayā buddho,

gantvā revatamaddasa;

Tato jetavanaṁ gantvā,

etadagge ṭhapesi maṁ.

‘Lābhīnaṁ sīvali aggo,

mama sissesu bhikkhavo’;

Sabbalokahito satthā,

kittayī parisāsu maṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sīvalithero imā gāthāyo abhāsitthāti.

Sīvalittherassāpadānaṁ tatiyaṁ.