sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

7. Abhayattheraapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Saraṇagamane kiñci,

nivesesi tathāgato;

Kiñci sīle nivesesi,

dasakammapathuttame.

Deti kassaci so vīro,

sāmaññaphalamuttamaṁ;

Samāpattī tathā aṭṭha,

tisso vijjā pavecchati.

Chaḷabhiññāsu yojesi,

kiñci sattaṁ naruttamo;

Deti kassaci nātho so,

catasso paṭisambhidā.

Bodhaneyyaṁ pajaṁ disvā,

asaṅkheyyampi yojanaṁ;

Khaṇena upagantvāna,

vineti narasārathi.

Tadāhaṁ haṁsavatiyaṁ,

ahosiṁ brāhmaṇatrajo;

Pāragū sabbavedānaṁ,

veyyākaraṇasammato.

Niruttiyā ca kusalo,

nighaṇḍumhi visārado;

Padako keṭubhavidū,

chandovicitikovido.

Jaṅghāvihāraṁ vicaraṁ,

haṁsārāmamupeccahaṁ;

Addasaṁ varadaṁ seṭṭhaṁ,

mahājanapurakkhataṁ.

Desentaṁ virajaṁ dhammaṁ,

paccanīkamatī ahaṁ;

Upetvā tassa kalyāṇaṁ,

sutvāna vimalaṁ ahaṁ.

Byāhataṁ punaruttaṁ vā,

apatthaṁ vā niratthakaṁ;

Nāddasaṁ tassa munino,

tato pabbajito ahaṁ.

Nacireneva kālena,

sabbasattavisārado;

Nipuṇo buddhavacane,

ahosiṁ guṇisammato.

Tadā catasso gāthāyo,

ganthayitvā subyañjanā;

Santhavitvā tilokaggaṁ,

desayissaṁ dine dine.

‘Virattosi mahāvīro,

saṁsāre sabhaye vasaṁ;

Karuṇāya na nibbāyi,

tato kāruṇiko muni.

Puthujjano vayo santo,

na kilesavaso ahu;

Sampajāno satiyutto,

tasmā eso acintiyo.

Dubbalāni kilesāni,

yassāsayagatāni me;

Ñāṇaggiparidaḍḍhāni,

na khīyiṁsu tamabbhutaṁ.

Yo sabbalokassa garu,

loko yassa tathā garu;

Tathāpi lokācariyo,

loko tassānuvattako’.

Evamādīhi sambuddhaṁ,

kittayaṁ dhammadesanaṁ;

Yāvajīvaṁ karitvāna,

gato saggaṁ tato cuto.

Satasahassito kappe,

yaṁ buddhamabhikittayiṁ;

Duggatiṁ nābhijānāmi,

kittanāya idaṁ phalaṁ.

Devaloke mahārajjaṁ,

pādesiṁ kañcanagghiyaṁ;

Cakkavattī mahārajjaṁ,

bahusonubhaviṁ ahaṁ.

Duve bhave pajāyāmi,

devatte atha mānuse;

Aññaṁ gatiṁ na jānāmi,

kittanāya idaṁ phalaṁ.

Duve kule pajāyāmi,

khattiye atha brāhmaṇe;

Nīce kule na jāyāmi,

kittanāya idaṁ phalaṁ.

Pacchime ca bhave dāni,

giribbajapuruttame;

Raññohaṁ bimbisārassa,

putto nāmena cābhayo.

Pāpamittavasaṁ gantvā,

nigaṇṭhena vimohito;

Pesito nāṭaputtena,

buddhaseṭṭhamupeccahaṁ.

Pucchitvā nipuṇaṁ pañhaṁ,

sutvā byākaraṇuttamaṁ;

Pabbajitvāna naciraṁ,

arahattamapāpuṇiṁ.

Kittayitvā jinavaraṁ,

kittito homi sabbadā;

Sugandhadehavadano,

āsiṁ sukhasamappito.

Tikkhahāsalahupañño,

mahāpañño tathevahaṁ;

Vicittapaṭibhāno ca,

tassa kammassa vāhasā.

Abhitthavitvā padumuttarāhaṁ,

Pasannacitto asamaṁ sayambhuṁ;

Na gacchi kappāni apāyabhūmiṁ,

Sataṁsahassāni balena tassa.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā abhayo thero imā gāthāyo abhāsitthāti.

Abhayattherassāpadānaṁ sattamaṁ.