sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

8 Lomasakaṅgiyattheraapadāna

“Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Tadāhaṁ candano ceva,

pabbajitvāna sāsane;

Āpāṇakoṭikaṁ dhammaṁ,

pūrayitvāna sāsane.

Tato cutā santusitaṁ,

upapannā ubho mayaṁ;

Tattha dibbehi naccehi,

gītehi vāditehi ca.

Rūpādidasahaṅgehi,

abhibhotvāna sesake;

Yāvatāyuṁ vasitvāna,

anubhotvā mahāsukhaṁ.

Tato cavitvā tidasaṁ,

candano upapajjatha;

Ahaṁ kapilavatthusmiṁ,

ajāyiṁ sākiyatrajo.

Yadā udāyittherena,

ajjhiṭṭho lokanāyako;

Anukampiya sakyānaṁ,

upesi kapilavhayaṁ.

Tadātimānino sakyā,

na buddhassa guṇaññuno;

Paṇamanti na sambuddhaṁ,

jātithaddhā anādarā.

Tesaṁ saṅkappamaññāya,

ākāse caṅkamī jino;

Pajjunno viya vassittha,

pajjalittha yathā sikhī.

Dassetvā rūpamatulaṁ,

puna antaradhāyatha;

Ekopi hutvā bahudhā,

ahosi punarekako.

Andhakāraṁ pakāsañca,

dassayitvā anekadhā;

Pāṭiheraṁ karitvāna,

vinayī ñātake muni.

Cātuddīpo mahāmegho,

tāvadeva pavassatha;

Tadā hi jātakaṁ buddho,

vessantaramadesayi.

Tadā te khattiyā sabbe,

nihantvā jātijaṁ madaṁ;

Upesuṁ saraṇaṁ buddhaṁ,

āha suddhodano tadā.

‘Idaṁ tatiyaṁ tava bhūripañña,

Pādāni vandāmi samantacakkhu;

Yadābhijāto pathavī pakampayī,

Yadā ca taṁ najjahi jambuchāyā’.

Tadā buddhānubhāvaṁ taṁ,

disvā vimhitamānaso;

Pabbajitvāna tattheva,

nivasiṁ mātupūjako.

Candano devaputto maṁ,

upagantvānupucchatha;

Bhaddekarattassa tadā,

saṅkhepavitthāraṁ nayaṁ.

Coditohaṁ tadā tena,

upecca naranāyakaṁ;

Bhaddekarattaṁ sutvāna,

saṁviggo vanamāmako.

Tadā mātaramapucchiṁ,

‘vane vacchāmi ekako’;

‘Sukhumālo’ti me mātā,

vārayī taṁ tadā vacaṁ.

‘Kāsaṁ kusaṁ poṭakilaṁ,

usīraṁ muñjapabbajaṁ;

Urasā panudissāmi,

vivekamanubrūhayaṁ’.

Tadā vanaṁ paviṭṭhohaṁ,

saritvā jinasāsanaṁ;

Bhaddekarattaovādaṁ,

arahattamapāpuṇiṁ.

‘Atītaṁ nānvāgameyya,

nappaṭikaṅkhe anāgataṁ;

Yadatītaṁ pahīnaṁ taṁ,

appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ,

tattha tattha vipassati;

Asaṁhīraṁ asaṅkuppaṁ,

taṁ vidvā manubrūhaye.

Ajjeva kiccamātappaṁ,

ko jaññā maraṇaṁ suve;

Na hi no saṅgaraṁ tena,

mahāsenena maccunā.

Evaṁvihāriṁ ātāpiṁ,

ahorattamatanditaṁ;

Taṁ ve bhaddekarattoti,

santo ācikkhate muni’.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā lomasakaṅgiyo thero imā gāthāyo abhāsitthāti.

Lomasakaṅgiyattherassāpadānaṁ aṭṭhamaṁ.