sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

10. Cūḷasugandhattheraapadāna

“Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Anubyañjanasampanno,

bāttiṁsavaralakkhaṇo;

Byāmappabhāparivuto,

raṁsijālasamotthaṭo.

Assāsetā yathā cando,

sūriyova pabhaṅkaro;

Nibbāpetā yathā megho,

sāgarova guṇākaro.

Dharaṇīriva sīlena,

himavāva samādhinā;

Ākāso viya paññāya,

asaṅgo anilo yathā.

Tadāhaṁ bārāṇasiyaṁ,

upapanno mahākule;

Pahūtadhanadhaññasmiṁ,

nānāratanasañcaye.

Mahatā parivārena,

nisinnaṁ lokanāyakaṁ;

Upecca dhammamassosiṁ,

amataṁva manoharaṁ.

Dvattiṁsalakkhaṇadharo,

sanakkhattova candimā;

Anubyañjanasampanno,

sālarājāva phullito.

Raṁsijālaparikkhitto,

dittova kanakācalo;

Byāmappabhāparivuto,

sataraṁsī divākaro.

Soṇṇānano jinavaro,

samaṇīva siluccayo;

Karuṇā puṇṇahadayo,

guṇena viya sāgaro.

Lokavissutakitti ca,

sinerūva naguttamo;

Yasasā vitthato vīro,

ākāsasadiso muni.

Asaṅgacitto sabbattha,

anilo viya nāyako;

Patiṭṭhā sabbabhūtānaṁ,

mahīva munisattamo.

Anupalitto lokena,

toyena padumaṁ yathā;

Kuvādagacchadahano,

aggikhandhova sobhasi.

Agadho viya sabbattha,

kilesavisanāsako;

Gandhamādanaselova,

guṇagandhavibhūsito.

Guṇānaṁ ākaro vīro,

ratanānaṁva sāgaro;

Sindhūva vanarājīnaṁ,

kilesamalahārako.

Vijayīva mahāyodho,

mārasenāvamaddano;

Cakkavattīva so rājā,

bojjhaṅgaratanissaro.

Mahābhisakkasaṅkāso,

dosabyādhitikicchako;

Sallakatto yathā vejjo,

diṭṭhigaṇḍaviphālako.

So tadā lokapajjoto,

sanarāmarasakkato;

Parisāsu narādicco,

dhammaṁ desayate jino.

‘Dānaṁ datvā mahābhogo,

sīlena sugatūpago;

Bhāvanāya ca nibbāti’,

iccevamanusāsatha.

Desanaṁ taṁ mahassādaṁ,

ādimajjhantasobhanaṁ;

Suṇanti parisā sabbā,

amataṁva mahārasaṁ.

Sutvā sumadhuraṁ dhammaṁ,

pasanno jinasāsane;

Sugataṁ saraṇaṁ gantvā,

yāvajīvaṁ namassahaṁ.

Munino gandhakuṭiyā,

opuñjesiṁ tadā mahiṁ;

Catujjātena gandhena,

māse aṭṭha dinesvahaṁ.

Paṇidhāya sugandhattaṁ,

sarīravissagandhino;

Tadā jino viyākāsi,

sugandhatanulābhitaṁ.

‘Yo yaṁ gandhakuṭibhūmiṁ,

gandhenopuñjate sakiṁ;

Tena kammavipākena,

upapanno tahiṁ tahiṁ.

Sugandhadeho sabbattha,

bhavissati ayaṁ naro;

Guṇagandhayutto hutvā,

nibbāyissatināsavo’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

jāto vippakule ahaṁ;

Gabbhaṁ me vasato mātā,

dehenāsi sugandhitā.

Yadā ca mātukucchimhā,

nikkhamāmi tadā purī;

Sāvatthisabbagandhehi,

vāsitā viya vāyatha.

Pupphavassañca surabhi,

dibbagandhaṁ manoramaṁ;

Dhūpāni ca mahagghāni,

upavāyiṁsu tāvade.

Devā ca sabbagandhehi,

dhūpapupphehi taṁ gharaṁ;

Vāsayiṁsu sugandhena,

yasmiṁ jāto ahaṁ ghare.

Yadā ca taruṇo bhaddo,

paṭhame yobbane ṭhito;

Tadā selaṁ saparisaṁ,

vinetvā narasārathi.

Tehi sabbehi parivuto,

sāvatthipuramāgato;

Tadā buddhānubhāvaṁ taṁ,

disvā pabbajito ahaṁ.

Sīlaṁ samādhipaññañca,

vimuttiñca anuttaraṁ;

Bhāvetvā caturo dhamme,

pāpuṇiṁ āsavakkhayaṁ.

Yadā pabbajito cāhaṁ,

yadā ca arahā ahuṁ;

Nibbāyissaṁ yadā cāhaṁ,

gandhavasso tadā ahu.

Sarīragandho ca sadātiseti me,

Mahārahaṁ candanacampakuppalaṁ;

Tatheva gandhe itare ca sabbaso,

Pasayha vāyāmi tato tahiṁ tahiṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.

Cūḷasugandhattherassāpadānaṁ dasamaṁ.

Bhaddiyavaggo pañcapaññāsamo.

Tassuddānaṁ

Bhaddiyo revato thero,

mahālābhī ca sīvali;

Vaṅgīso nandako ceva,

kāḷudāyī tathābhayo.

Lomaso vanavaccho ca,

sugandho ceva dasamo;

Tīṇi gāthāsatā tattha,

soḷasā ca taduttari.

Atha vagguddānaṁ

Kaṇikāravhayo vaggo,

phalado tiṇadāyako;

Kaccāno bhaddiyo vaggo,

gāthāyo gaṇitā cimā.

Navagāthāsatānīha,

caturāsītiyeva ca;

Sapaññāsaṁ pañcasataṁ,

apadānā pakāsitā.

Saha udānagāthāhi,

chasahassāni hontimā;

Dvesatāni ca gāthānaṁ,

aṭṭhārasa taduttari.