sutta » kn » tha-ap » Therāpadāna

Yasavagga

1. Yasattheraapadāna

“Mahāsamuddaṁ oggayha,

bhavanaṁ me sunimmitaṁ;

Sunimmitā pokkharaṇī,

cakkavākūpakūjitā.

Mandārakehi sañchannā,

padumuppalakehi ca;

Nadī ca sandate tattha,

supatitthā manoramā.

Macchakacchapasañchannā,

nānādijasamotthaṭā;

Mayūrakoñcābhirudā,

kokilādīhi vagguhi.

Pārevatā ravihaṁsā,

cakkavākā nadīcarā;

Tittirā sālikā cettha,

pāvakā jīvaṁjīvakā.

Haṁsākoñcābhinaditā,

kosiyā piṅgalā bahū;

Sattaratanasampannā,

maṇimuttapavāḷikā.

Sabbe soṇṇamayā rukkhā,

nānākhandhasameritā;

Ujjotenti divārattiṁ,

bhavanaṁ sabbakālikaṁ.

Saṭṭhituriyasahassāni,

sāyaṁ pāto pavajjare;

Soḷasitthisahassāni,

parivārenti maṁ sadā.

Abhinikkhamma bhavanā,

sumedhaṁ lokanāyakaṁ;

Pasannacitto sumano,

vandayiṁ taṁ mahāyasaṁ.

Sambuddhaṁ abhivādetvā,

sasaṅghaṁ taṁ nimantayiṁ;

Adhivāsesi so dhīro,

sumedho lokanāyako.

Mama dhammakathaṁ katvā,

uyyojesi mahāmuni;

Sambuddhaṁ abhivādetvā,

bhavanaṁ me upāgamiṁ.

Āmantayiṁ parijanaṁ,

sabbe sannipatuṁ tadā;

‘Pubbaṇhasamayaṁ buddho,

bhavanaṁ āgamissati.

Lābhā amhaṁ suladdhā no,

ye vasāma tavantike;

Mayampi buddhaseṭṭhassa,

pūjayissāma satthuno’.

Annaṁ pānaṁ paṭṭhapetvā,

kālaṁ ārocayiṁ ahaṁ;

Vasīsatasahassehi,

upesi lokanāyako.

Pañcaṅgikehi turiyehi,

paccuggamamakāsahaṁ;

Sabbasoṇṇamaye pīṭhe,

nisīdi purisuttamo.

Uparicchadanaṁ āsi,

sabbasoṇṇamayaṁ tadā;

Bījanīyo pavāyanti,

bhikkhusaṅghaṁ anuttaraṁ.

Pahūtenannapānena,

bhikkhusaṅghaṁ atappayiṁ;

Paccekadussayugale,

bhikkhusaṅghassadāsahaṁ.

Yaṁ vadeti sumedho so,

āhutīnaṁ paṭiggaho;

Bhikkhusaṅghe nisīditvā,

imā gāthā abhāsatha.

‘Yo maṁ annena pānena,

sabbe ime ca tappayi;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Aṭṭhārase kappasate,

devaloke ramissati;

Sahassakkhattuṁ rājāyaṁ,

cakkavattī bhavissati.

Upagacchati yaṁ yoniṁ,

devattaṁ atha mānusaṁ;

Sabbasoṇṇamayaṁ tassa,

chadanaṁ dhārayissati.

Tiṁsakappasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sabbāsave pariññāya,

nibbāyissatināsavo.

Bhikkhusaṅghe nisīditvā,

sīhanādaṁ nadissati;

Citake chattaṁ dhārenti,

heṭṭhā chattamhi ḍayhatha’.

Sāmaññaṁ me anuppattaṁ,

kilesā jhāpitā mayā;

Maṇḍape rukkhamūle vā,

santāso me na vijjati.

Tiṁsakappasahassamhi,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

sabbadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā yaso thero imā gāthāyo abhāsitthāti.

Yasattherassāpadānaṁ paṭhamaṁ.