sutta » kn » tha-ap » Therāpadāna

Yasavagga

6. Uttarattheraapadāna

“Sumedho nāma sambuddho,

bāttiṁsavaralakkhaṇo;

Vivekakāmo bhagavā,

himavantamupāgami.

Ajjhogāhetvā himavantaṁ,

aggo kāruṇiko muni;

Pallaṅkaṁ ābhujitvāna,

nisīdi purisuttamo.

Vijjādharo tadā āsiṁ,

antalikkhacaro ahaṁ;

Tisūlaṁ sukataṁ gayha,

gacchāmi ambare tadā.

Pabbatagge yathā aggi,

puṇṇamāyeva candimā;

Vanaṁ obhāsate buddho,

sālarājāva phullito.

Vanaggā nikkhamitvāna,

buddharaṁsībhidhāvare;

Naḷaggivaṇṇasaṅkāsā,

disvā cittaṁ pasādayiṁ.

Vicinaṁ addasaṁ pupphaṁ,

kaṇikāraṁ devagandhikaṁ;

Tīṇi pupphāni ādāya,

buddhaseṭṭhamapūjayiṁ.

Buddhassa ānubhāvena,

tīṇi pupphāni me tadā;

Uddhaṁ vaṇṭā adhopattā,

chāyaṁ kubbanti satthuno.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

kaṇikārīti ñāyati;

Saṭṭhiyojanamubbedhaṁ,

tiṁsayojanavitthataṁ.

Sahassakaṇḍaṁ satabheṇḍu,

dhajālu haritāmayaṁ;

Satasahassaniyyūhā,

byamhe pātubhaviṁsu me.

Soṇṇamayā maṇimayā,

lohitaṅkamayāpi ca;

Phalikāpi ca pallaṅkā,

yenicchakā yadicchakā.

Mahārahañca sayanaṁ,

tūlikā vikatīyutaṁ;

Uddhalomiñca ekantaṁ,

bimbohanasamāyutaṁ.

Bhavanā nikkhamitvāna,

caranto devacārikaṁ;

Yathā icchāmi gamanaṁ,

devasaṅghapurakkhato.

Pupphassa heṭṭhā tiṭṭhāmi,

uparicchadanaṁ mama;

Samantā yojanasataṁ,

kaṇikārehi chāditaṁ.

Saṭṭhituriyasahassāni,

sāyapātaṁ upaṭṭhahuṁ;

Parivārenti maṁ niccaṁ,

rattindivamatanditā.

Tattha naccehi gītehi,

tālehi vāditehi ca;

Ramāmi khiḍḍā ratiyā,

modāmi kāmakāmahaṁ.

Tattha bhutvā pivitvā ca,

modāmi tidase tadā;

Nārīgaṇehi sahito,

modāmi byamhamuttame.

Satānaṁ pañcakkhattuñca,

devarajjamakārayiṁ;

Satānaṁ tīṇikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Bhave bhave saṁsaranto,

mahābhogaṁ labhāmahaṁ;

Bhoge me ūnatā natthi,

buddhapūjāyidaṁ phalaṁ.

Duve bhave saṁsarāmi,

devatte atha mānuse;

Aññaṁ gatiṁ na jānāmi,

buddhapūjāyidaṁ phalaṁ.

Duve kule pajāyāmi,

khattiye cāpi brāhmaṇe;

Nīce kule na jānāmi,

buddhapūjāyidaṁ phalaṁ.

Hatthiyānaṁ assayānaṁ,

sivikaṁ sandamānikaṁ;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Dāsīgaṇaṁ dāsagaṇaṁ,

nāriyo samalaṅkatā;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Koseyyakambaliyāni,

khomakappāsikāni ca;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Navavatthaṁ navaphalaṁ,

navaggarasabhojanaṁ;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Imaṁ khāda imaṁ bhuñja,

imamhi sayane saya;

Labhāmi sabbamevetaṁ,

buddhapūjāyidaṁ phalaṁ.

Sabbattha pūjito homi,

yaso accuggato mama;

Mahāpakkho sadā homi,

abhejjapariso sadā;

Ñātīnaṁ uttamo homi,

buddhapūjāyidaṁ phalaṁ.

Sītaṁ uṇhaṁ na jānāmi,

pariḷāho na vijjati;

Atho cetasikaṁ dukkhaṁ,

hadaye me na vijjati.

Suvaṇṇavaṇṇo hutvāna,

saṁsarāmi bhavābhave;

Vevaṇṇiyaṁ na jānāmi,

buddhapūjāyidaṁ phalaṁ.

Devalokā cavitvāna,

sukkamūlena codito;

Sāvatthiyaṁ pure jāto,

mahāsālesu aḍḍhake.

Pañca kāmaguṇe hitvā,

pabbajiṁ anagāriyaṁ;

Jātiyā sattavassohaṁ,

arahattamapāpuṇiṁ.

Upasampadāyī buddho,

guṇamaññāya cakkhumā;

Taruṇo pūjanīyohaṁ,

buddhapūjāyidaṁ phalaṁ.

Dibbacakkhuvisuddhaṁ me,

samādhikusalo ahaṁ;

Abhiññāpāramippatto,

buddhapūjāyidaṁ phalaṁ.

Paṭisambhidā anuppatto,

iddhipādesu kovido;

Dhammesu pāramippatto,

buddhapūjāyidaṁ phalaṁ.

Tiṁsakappasahassamhi,

yaṁ buddhamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā uttaro thero imā gāthāyo abhāsitthāti.

Uttarattherassāpadānaṁ chaṭṭhaṁ.