sutta » kn » tha-ap » Therāpadāna

Yasavagga

7. Aparauttarattheraapadāna

“Nibbute lokanāthamhi,

siddhatthe lokanāyake;

Mama ñātī samānetvā,

dhātupūjaṁ akāsahaṁ.

Catunnavutito kappe,

yaṁ dhātumabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

dhātupūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā aparauttaratthero imā gāthāyo abhāsitthāti.

Aparassa uttarattherassāpadānaṁ sattamaṁ.