sutta » kn » tha-ap » Therāpadāna

Yasavagga

8. Bhaddajittheraapadāna

“Ogayha yaṁ pokkharaṇiṁ,

nānākuñjarasevitaṁ;

Uddharāmi bhisaṁ tattha,

ghāsahetu ahaṁ tadā.

Bhagavā tamhi samaye,

padumuttarasavhayo;

Rattambaradharo buddho,

gacchate anilañjase.

Dhunanto paṁsukūlāni,

saddaṁ assosahaṁ tadā;

Uddhaṁ nijjhāyamānohaṁ,

addasaṁ lokanāyakaṁ.

Tattheva ṭhitako santo,

āyāciṁ lokanāyakaṁ;

‘Madhuṁ bhisehi sahitaṁ,

khīraṁ sappiṁ muḷālikaṁ.

Paṭiggaṇhātu me buddho,

anukampāya cakkhumā’;

Tato kāruṇiko satthā,

orohitvā mahāyaso.

Paṭiggaṇhi mama bhikkhaṁ,

anukampāya cakkhumā;

Paṭiggahetvā sambuddho,

akā me anumodanaṁ.

‘Sukhī hotu mahāpuñña,

gati tuyhaṁ samijjhatu;

Iminā bhisadānena,

labhassu vipulaṁ sukhaṁ’.

Idaṁ vatvāna sambuddho,

jalajuttamanāmako;

Bhikkhamādāya sambuddho,

ākāsenāgamā jino.

Tato bhisaṁ gahetvāna,

āgacchiṁ mama assamaṁ;

Bhisaṁ rukkhe laggetvāna,

mama dānaṁ anussariṁ.

Mahāvāto uṭṭhahitvā,

sañcālesi vanaṁ tadā;

Ākāso abhinādittha,

asanī ca phalī tadā.

Tato me asanīpāto,

matthake nipatī tadā;

Sohaṁ nisinnako santo,

tattha kālaṅkato ahaṁ.

Puññakammena saññutto,

tusitaṁ upapajjahaṁ;

Kaḷevaraṁ me patitaṁ,

devaloke ramāmahaṁ.

Chaḷasītisahassāni,

nāriyo samalaṅkatā;

Sāyaṁ pātaṁ upaṭṭhanti,

bhisadānassidaṁ phalaṁ.

Manussayonimāgantvā,

sukhito homahaṁ tadā;

Bhogā me ūnatā natthi,

bhisadānassidaṁ phalaṁ.

Anukampitako tena,

devadevena tādinā;

Sabbāsavaparikkhīṇā,

natthi dāni punabbhavo.

Satasahassito kappe,

yaṁ bhisaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhisadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bhaddajitthero imā gāthāyo abhāsitthāti.

Bhaddajittherassāpadānaṁ aṭṭhamaṁ.