sutta » kn » tha-ap » Therāpadāna

Yasavagga

10. Upavānattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Jalitvā aggikkhandhova,

sambuddho parinibbuto.

Mahājanā samāgamma,

pūjayitvā tathāgataṁ;

Citakaṁ katvā sugataṁ,

sarīraṁ abhiropayuṁ.

Sarīrakiccaṁ katvāna,

dhātuṁ tattha samānayuṁ;

Sadevamanussā sabbe,

buddhathūpaṁ akaṁsu te.

Paṭhamā kañcanamayā,

dutiyā ca maṇimayā;

Tatiyā rūpiyamayā,

catutthī phalikāmayā.

Tattha pañcamikā ceva,

lohitaṅkamayā ahu;

Chaṭṭhā masāragallassa,

sabbaṁ ratanamayūpari.

Jaṅghā maṇimayā āsi,

vedikā ratanāmayā;

Sabbasoṇṇamayo thūpo,

uddhaṁ yojanamuggato.

Devā tattha samāgantvā,

ekato mantayuṁ tadā;

‘Mayampi thūpaṁ kassāma,

lokanāthassa tādino.

Dhātu āveṇikā natthi,

sarīraṁ ekapiṇḍitaṁ;

Imamhi buddhathūpamhi,

kassāma kañcukaṁ mayaṁ’.

Devā sattahi ratnehi,

aññaṁ vaḍḍhesuṁ yojanaṁ;

Thūpo dviyojanubbedho,

timiraṁ byapahanti so.

Nāgā tattha samāgantvā,

ekato mantayuṁ tadā;

‘Manussā ceva devā ca,

buddhathūpaṁ akaṁsu te.

Mā no pamattā assumha,

appamattā sadevakā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino’.

Indanīlaṁ mahānīlaṁ,

atho jotirasaṁ maṇiṁ;

Ekato sannipātetvā,

buddhathūpaṁ achādayuṁ.

Sabbaṁ maṇimayaṁ āsi,

yāvatā buddhacetiyaṁ;

Tiyojanasamubbedhaṁ,

ālokakaraṇaṁ tadā.

Garuḷā ca samāgantvā,

ekato mantayuṁ tadā;

‘Manussā devanāgā ca,

buddhapūjaṁ akaṁsu te.

Mā no pamattā assumha,

appamattā sadevakā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino’.

Sabbaṁ maṇimayaṁ thūpaṁ,

akaruṁ te ca kañcukaṁ;

Yojanaṁ tepi vaḍḍhesuṁ,

āyataṁ buddhacetiyaṁ.

Catuyojanamubbedho,

buddhathūpo virocati;

Obhāseti disā sabbā,

sataraṁsīva uggato.

Kumbhaṇḍā ca samāgantvā,

ekato mantayuṁ tadā;

‘Manussā ceva devā ca,

nāgā ca garuḷā tathā.

Paccekaṁ buddhaseṭṭhassa,

akaṁsu thūpamuttamaṁ;

Mā no pamattā assumha,

appamattā sadevakā.

Mayampi thūpaṁ kassāma,

lokanāthassa tādino;

Ratanehi chādessāma,

āyataṁ buddhacetiyaṁ’.

Yojanaṁ tepi vaḍḍhesuṁ,

āyataṁ buddhacetiyaṁ;

Pañcayojanamubbedho,

thūpo obhāsate tadā.

Yakkhā tattha samāgantvā,

ekato mantayuṁ tadā;

‘Manussā devanāgā ca,

garuḷā ca kumbhaṇḍakā.

Paccekaṁ buddhaseṭṭhassa,

akaṁsu thūpamuttamaṁ;

Mā no pamattā assumha,

appamattā sadevakā.

Mayampi thūpaṁ kassāma,

lokanāthassa tādino;

Phalikā chādayissāma,

āyataṁ buddhacetiyaṁ’.

Yojanaṁ tepi vaḍḍhesuṁ,

āyataṁ buddhacetiyaṁ;

Chayojanikamubbedho,

thūpo obhāsate tadā.

Gandhabbā ca samāgantvā,

ekato mantayuṁ tadā;

‘Manujā devatā nāgā,

kumbhaṇḍā guyhakā tathā.

Sabbe akaṁsu buddhathūpaṁ,

mayamettha akārakā;

Mayampi thūpaṁ kassāma,

lokanāthassa tādino’.

Vediyo satta katvāna,

dhajaṁ chattaṁ akaṁsu te;

Sabbasoṇṇamayaṁ thūpaṁ,

gandhabbā kārayuṁ tadā.

Sattayojanamubbedho,

thūpo obhāsate tadā;

Rattindivā na ñāyanti,

āloko hoti sabbadā.

Abhibhonti na tassābhā,

candasūrā satārakā;

Samantā yojanasate,

padīpopi na pajjali.

Tena kālena ye keci,

thūpaṁ pūjenti mānusā;

Na te thūpaṁ āruhanti,

ambare ukkhipanti te.

Devehi ṭhapito yakkho,

abhisammatanāmako;

Dhajaṁ vā pupphadāmaṁ vā,

abhiropeti uttariṁ.

Na te passanti taṁ yakkhaṁ,

dāmaṁ passanti gacchato;

Evaṁ passitvā gacchantā,

sabbe gacchanti suggatiṁ.

Viruddhā ye pāvacane,

pasannā ye ca sāsane;

Pāṭihīraṁ daṭṭhukāmā,

thūpaṁ pūjenti mānusā.

Nagare haṁsavatiyā,

ahosiṁ bhatako tadā;

Āmoditaṁ janaṁ disvā,

evaṁ cintesahaṁ tadā.

‘Uḷāro bhagavā neso,

yassa dhātughare disaṁ;

Imā ca janatā tuṭṭhā,

kāraṁ kubbaṁ na tappare.

Ahampi kāraṁ kassāmi,

lokanāthassa tādino;

Tassa dhammesu dāyādo,

bhavissāmi anāgate’.

Sudhotaṁ rajakenāhaṁ,

uttareyyaṁ paṭaṁ mama;

Veḷagge ālaggetvāna,

dhajaṁ ukkhipimambare.

Abhisammatako gayha,

ambare hāsi me dhajaṁ;

Vāteritaṁ dhajaṁ disvā,

bhiyyo hāsaṁ janesahaṁ.

Tattha cittaṁ pasādetvā,

samaṇaṁ upasaṅkamiṁ;

Taṁ bhikkhuṁ abhivādetvā,

vipākaṁ pucchahaṁ dhaje.

So me kathesi ānandī,

pītisañjananaṁ mama;

‘Tassa dhajassa vipākaṁ,

anubhossasi sabbadā.

Hatthiassarathāpattī,

senā ca caturaṅginī;

Parivāressanti taṁ niccaṁ,

dhajadānassidaṁ phalaṁ.

Saṭṭhituriyasahassāni,

bheriyo samalaṅkatā;

Parivāressanti taṁ niccaṁ,

dhajadānassidaṁ phalaṁ.

Chaḷasītisahassāni,

nāriyo samalaṅkatā;

Vicittavatthābharaṇā,

āmukkamaṇikuṇḍalā.

Aḷārapamhā hasulā,

susaññā tanumajjhimā;

Parivāressanti taṁ niccaṁ,

dhajadānassidaṁ phalaṁ.

Tiṁsakappasahassāni,

devaloke ramissasi;

Asītikkhattuṁ devindo,

devarajjaṁ karissasi.

Sahassakkhattuṁ rājā ca,

cakkavattī bhavissati;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Kappasatasahassamhi,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Devalokā cavitvāna,

sukkamūlena codito;

Puññakammena saññutto,

brahmabandhu bhavissasi.

Asītikoṭiṁ chaḍḍetvā,

dāse kammakare bahū;

Gotamassa bhagavato,

sāsane pabbajissasi.

Ārādhayitvā sambuddhaṁ,

gotamaṁ sakyapuṅgavaṁ;

Upavānoti nāmena,

hessasi satthu sāvako’.

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayiṁ mama.

Cakkavattissa santassa,

cātuddīpissarassa me;

Tīṇi yojanāni sāmantā,

ussīyanti dhajā sadā.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

dhajadānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā upavānatthero imā gāthāyo abhāsitthāti.

Upavānattherassāpadānaṁ dasamaṁ.