sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

4 Saṅkamanatthātherīapadāna

“Vipassissa bhagavato,

lokajeṭṭhassa tādino;

Rathiyaṁ paṭipannassa,

tārayantassa pāṇino.

Gharato nikkhamitvāna,

avakujjā nipajjahaṁ;

Anukampako lokanātho,

sirasi akkamī mama.

Akkamitvāna sirasi,

agamā lokanāyako;

Tena cittappasādena,

tusitaṁ agamāsahaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ saṅkamanatthā bhikkhunī imā gāthāyo abhāsitthāti.

Saṅkamanatthātheriyāpadānaṁ catutthaṁ.