sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

5. Naḷamālikātherīapadāna

“Candabhāgānadītīre,

ahosiṁ kinnarī tadā;

Addasaṁ virajaṁ buddhaṁ,

sayambhuṁ aparājitaṁ.

Pasannacittā sumanā,

vedajātā katañjalī;

Naḷamālaṁ gahetvāna,

sayambhuṁ abhipūjayiṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā kinnarīdehaṁ,

agacchiṁ tidasaṅgatiṁ.

Chattiṁsadevarājūnaṁ,

mahesittamakārayiṁ;

Dasannaṁ cakkavattīnaṁ,

mahesittamakārayiṁ;

Saṁvejetvāna me cittaṁ,

pabbajiṁ anagāriyaṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Catunnavutito kappe,

yaṁ pupphamabhipūjayiṁ;

Duggatiṁ nābhijānāmi,

pupphapūjāyidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ naḷamālikā therī imā gāthāyo abhāsitthāti.

Naḷamālikātheriyāpadānaṁ pañcamaṁ.