sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

7 Kaṭacchubhikkhādāyikātherīapadāna

“Piṇḍacāraṁ carantassa,

tissanāmassa satthuno;

Kaṭacchubhikkhaṁ paggayha,

buddhaseṭṭhassa dāsahaṁ.

Paṭiggahetvā sambuddho,

tisso lokagganāyako;

Vīthiyā saṇṭhito satthā,

akā me anumodanaṁ.

‘Kaṭacchubhikkhaṁ datvāna,

tāvatiṁsaṁ gamissasi;

Chattiṁsadevarājūnaṁ,

mahesittaṁ karissasi.

Paññāsaṁ cakkavattīnaṁ,

mahesittaṁ karissasi;

Manasā patthitaṁ sabbaṁ,

paṭilacchasi sabbadā.

Sampattiṁ anubhotvāna,

pabbajissasikiñcanā;

Sabbāsave pariññāya,

nibbāyissasināsavā’.

Idaṁ vatvāna sambuddho,

tisso lokagganāyako;

Nabhaṁ abbhuggamī vīro,

haṁsarājāva ambare.

Sudinnaṁ me dānavaraṁ,

suyiṭṭhā yāgasampadā;

Kaṭacchubhikkhaṁ datvāna,

pattāhaṁ acalaṁ padaṁ.

Dvenavute ito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

bhikkhādānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ kaṭacchubhikkhādāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Kaṭacchubhikkhādāyikātheriyāpadānaṁ sattamaṁ.