sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

1 Ekūposathikātherīapadāna

“Nagare bandhumatiyā,

bandhumā nāma khattiyo;

Divase puṇṇamāya so,

upavasi uposathaṁ.

Ahaṁ tena samayena,

kumbhadāsī ahaṁ tahiṁ;

Disvā sarājakaṁ senaṁ,

evāhaṁ cintayiṁ tadā.

‘Rājāpi rajjaṁ chaḍḍetvā,

upavasi uposathaṁ;

Saphalaṁ nūna taṁ kammaṁ,

janakāyo pamodito’.

Yoniso paccavekkhitvā,

duggaccañca daliddataṁ;

Mānasaṁ sampahaṁsitvā,

upavasiṁ uposathaṁ.

Ahaṁ uposathaṁ katvā,

sammāsambuddhasāsane;

Tena kammena sukatena,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

ubbhayojanamuggataṁ;

Kūṭāgāravarūpetaṁ,

mahāsanasubhūsitaṁ.

Accharā satasahassā,

upatiṭṭhanti maṁ sadā;

Aññe deve atikkamma,

atirocāmi sabbadā.

Catusaṭṭhi devarājūnaṁ,

mahesittamakārayiṁ;

Tesaṭṭhi cakkavattīnaṁ,

mahesittamakārayiṁ.

Suvaṇṇavaṇṇā hutvāna,

bhavesu saṁsarāmahaṁ;

Sabbattha pavarā homi,

uposathassidaṁ phalaṁ.

Hatthiyānaṁ assayānaṁ,

rathayānañca sīvikaṁ;

Labhāmi sabbamevetaṁ,

uposathassidaṁ phalaṁ.

Soṇṇamayaṁ rūpimayaṁ,

athopi phalikāmayaṁ;

Lohitaṅgamayañceva,

sabbaṁ paṭilabhāmahaṁ.

Koseyyakambaliyāni,

khomakappāsikāni ca;

Mahagghāni ca vatthāni,

sabbaṁ paṭilabhāmahaṁ.

Annaṁ pānaṁ khādanīyaṁ,

vatthasenāsanāni ca;

Sabbametaṁ paṭilabhe,

uposathassidaṁ phalaṁ.

Varagandhañca mālañca,

cuṇṇakañca vilepanaṁ;

Sabbametaṁ paṭilabhe,

uposathassidaṁ phalaṁ.

Kūṭāgārañca pāsādaṁ,

maṇḍapaṁ hammiyaṁ guhaṁ;

Sabbametaṁ paṭilabhe,

uposathassidaṁ phalaṁ.

Jātiyā sattavassāhaṁ,

pabbajiṁ anagāriyaṁ;

Aḍḍhamāse asampatte,

arahattamapāpuṇiṁ.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Ekanavutito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

uposathassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ ekūposathikā bhikkhunī imā gāthāyo abhāsitthāti.

Ekūposathikātheriyāpadānaṁ paṭhamaṁ.