sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

3. Modakadāyikātherīapadāna

“Nagare bandhumatiyā,

kumbhadāsī ahosahaṁ;

Mama bhāgaṁ gahetvāna,

gacchaṁ udakahārikā.

Panthamhi samaṇaṁ disvā,

santacittaṁ samāhitaṁ;

Pasannacittā sumanā,

modake tīṇidāsahaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Ekanavutikappāni,

vinipātaṁ nagacchahaṁ.

Sampatti taṁ karitvāna,

sabbaṁ anubhaviṁ ahaṁ;

Modake tīṇi datvāna,

pattāhaṁ acalaṁ padaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ modakadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Modakadāyikātheriyāpadānaṁ tatiyaṁ.