sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

7. Mahāpajāpatigotamītherīapadāna

Ekadā lokapajjoto,

vesāliyaṁ mahāvane;

Kūṭāgāre susālāyaṁ,

vasate narasārathi.

Tadā jinassa mātucchā,

mahāgotami bhikkhunī;

Tahiṁ kate pure ramme,

vasī bhikkhunupassaye.

Bhikkhunīhi vimuttāhi,

satehi saha pañcahi;

Rahogatāya tassevaṁ,

citassāsi vitakkitaṁ.

“Buddhassa parinibbānaṁ,

sāvakaggayugassa vā;

Rāhulānandanandānaṁ,

nāhaṁ lacchāmi passituṁ.

Buddhassa parinibbānā,

sāvakaggayugassa vā;

Mahākassapanandānaṁ,

ānandarāhulāna ca.

Paṭikaccāyusaṅkhāraṁ,

osajjitvāna nibbutiṁ;

Gaccheyyaṁ lokanāthena,

anuññātā mahesinā”.

Tathā pañcasatānampi,

bhikkhunīnaṁ vitakkitaṁ;

Āsi khemādikānampi,

etadeva vitakkitaṁ.

Bhūmicālo tadā āsi,

nāditā devadundubhī;

Upassayādhivatthāyo,

devatā sokapīḷitā.

Vilapantā sukaruṇaṁ,

tatthassūni pavattayuṁ;

Mittā bhikkhuniyo tāhi,

upagantvāna gotamiṁ.

Nipacca sirasā pāde,

idaṁ vacanamabravuṁ;

Tattha toyalavāsittā,

mayamayye rahogatā.

Sā calā calitā bhūmi,

nāditā devadundubhī;

Paridevā ca suyyante,

kimatthaṁ nūna gotamī.

Tadā avoca sā sabbaṁ,

yathāparivitakkitaṁ;

Tāyopi sabbā āhaṁsu,

yathāparivitakkitaṁ.

“Yadi te rucitaṁ ayye,

nibbānaṁ paramaṁ sivaṁ;

Nibbāyissāma sabbāpi,

buddhānuññāya subbate.

Mayaṁ sahāva nikkhantā,

gharāpi ca bhavāpi ca;

Sahāyeva gamissāma,

nibbānaṁ padamuttamaṁ”.

“Nibbānāya vajantīnaṁ,

kiṁ vakkhāmī”ti sā vadaṁ;

Saha sabbāhi niggañchi,

bhikkhunīnilayā tadā.

“Upassaye yādhivatthā,

devatā tā khamantu me;

Bhikkhunīnilayassedaṁ,

pacchimaṁ dassanaṁ mama.

Na jarā maccu vā yattha,

appiyehi samāgamo;

Piyehi na viyogotthi,

taṁ vajissaṁ asaṅkhataṁ”.

Avītarāgā taṁ sutvā,

vacanaṁ sugatorasā;

Sokaṭṭā parideviṁsu,

“aho no appapuññatā.

Bhikkhunīnilayo suñño,

bhūto tāhi vinā ayaṁ;

Pabhāte viya tārāyo,

na dissanti jinorasā.

Nibbānaṁ gotamī yāti,

satehi saha pañcahi;

Nadīsatehiva saha,

gaṅgā pañcahi sāgaraṁ”.

Rathiyāya vajantiyo,

disvā saddhā upāsikā;

Gharā nikkhamma pādesu,

nipacca idamabravuṁ.

“Pasīdassu mahābhoge,

anāthāyo vihāya no;

Tayā na yuttā nibbātuṁ,

icchaṭṭā vilapiṁsu tā”.

Tāsaṁ sokapahānatthaṁ,

avoca madhuraṁ giraṁ;

“Ruditena alaṁ puttā,

hāsakāloyamajja vo.

Pariññātaṁ mayā dukkhaṁ,

dukkhahetu vivajjito;

Nirodho me sacchikato,

maggo cāpi subhāvito.

Paṭhamaṁ bhāṇavāraṁ.

Pariciṇṇo mayā satthā,

kataṁ buddhassa sāsanaṁ;

Ohito garuko bhāro,

bhavanetti samūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Buddho tassa ca saddhammo,

anūno yāva tiṭṭhati;

Nibbātuṁ tāva kālo me,

mā maṁ socatha puttikā.

Koṇḍaññānandanandādī,

tiṭṭhanti rāhulo jino;

Sukhito sahito saṅgho,

hatadabbā ca titthiyā.

Okkākavaṁsassa yaso,

ussito māramaddano;

Nanu sampati kālo me,

nibbānatthāya puttikā.

Cirappabhuti yaṁ mayhaṁ,

patthitaṁ ajja sijjhate;

Ānandabherikāloyaṁ,

kiṁ vo assūhi puttikā.

Sace mayi dayā atthi,

yadi catthi kataññutā;

Saddhammaṭṭhitiyā sabbā,

karotha vīriyaṁ daḷhaṁ.

Thīnaṁ adāsi pabbajjaṁ,

sambuddho yācito mayā;

Tasmā yathāhaṁ nandissaṁ,

tathā tamanutiṭṭhatha”.

Tā evamanusāsitvā,

bhikkhunīhi purakkhatā;

Upecca buddhaṁ vanditvā,

idaṁ vacanamabravi.

“Ahaṁ sugata te mātā,

tvañca vīra pitā mama;

Saddhammasukhada nātha,

tayā jātāmhi gotama.

Saṁvaddhitoyaṁ sugata,

rūpakāyo mayā tava;

Anindito dhammakāyo,

mama saṁvaddhito tayā.

Muhuttaṁ taṇhāsamaṇaṁ,

khīraṁ tvaṁ pāyito mayā;

Tayāhaṁ santamaccantaṁ,

dhammakhīrañhi pāyitā.

Bandhanārakkhane mayhaṁ,

anaṇo tvaṁ mahāmune;

Puttakāmā thiyo yācaṁ,

labhanti tādisaṁ sutaṁ.

Mandhātādinarindānaṁ,

yā mātā sā bhavaṇṇave;

Nimuggāhaṁ tayā putta,

tāritā bhavasāgarā.

Rañño mātā mahesīti,

sulabhaṁ nāmamitthinaṁ;

Buddhamātāti yaṁ nāmaṁ,

etaṁ paramadullabhaṁ.

Tañca laddhaṁ mahāvīra,

paṇidhānaṁ mamaṁ tayā;

Aṇukaṁ vā mahantaṁ vā,

taṁ sabbaṁ pūritaṁ mayā.

Parinibbātumicchāmi,

vihāyemaṁ kaḷevaraṁ;

Anujānāhi me vīra,

dukkhantakara nāyaka.

Cakkaṅkusadhajākiṇṇe,

pāde kamalakomale;

Pasārehi paṇāmaṁ te,

karissaṁ puttauttame.

Suvaṇṇarāsisaṅkāsaṁ,

sarīraṁ kuru pākaṭaṁ;

Katvā dehaṁ sudiṭṭhaṁ te,

santiṁ gacchāmi nāyaka”.

Dvattiṁsalakkhaṇūpetaṁ,

suppabhālaṅkataṁ tanuṁ;

Sañjhāghanāva bālakkaṁ,

mātucchaṁ dassayī jino.

Phullāravindasaṅkāse,

taruṇādiccasappabhe;

Cakkaṅkite pādatale,

tato sā sirasā pati.

“Paṇamāmi narādicca,

ādiccakulaketukaṁ;

Pacchime maraṇe mayhaṁ,

na taṁ ikkhāmahaṁ puno.

Itthiyo nāma lokagga,

sabbadosākarā matā;

Yadi ko catthi doso me,

khamassu karuṇākara.

Itthikānañca pabbajjaṁ,

haṁ taṁ yāciṁ punappunaṁ;

Tattha ce atthi doso me,

taṁ khamassu narāsabha.

Mayā bhikkhuniyo vīra,

tavānuññāya sāsitā;

Tatra ce atthi dunnītaṁ,

taṁ khamassu khamādhipa”.

“Akkhante nāma khantabbaṁ,

kiṁ bhave guṇabhūsane;

Kimuttaraṁ te vakkhāmi,

nibbānāya vajantiyā.

Suddhe anūne mama bhikkhusaṅghe,

Lokā ito nissarituṁ khamante;

Pabhātakāle byasanaṅgatānaṁ,

Disvāna niyyātiva candalekhā”.

Tadetarā bhikkhuniyo jinaggaṁ,

Tārāva candānugatā sumeruṁ;

Padakkhiṇaṁ kacca nipacca pāde,

Ṭhitā mukhantaṁ samudikkhamānā.

“Na tittipubbaṁ tava dassanena,

Cakkhuṁ na sotaṁ tava bhāsitena;

Cittaṁ mamaṁ kevalamekameva,

Pappuyya taṁ dhammarasena titti.

Nadato parisāyaṁ te,

vāditabbapahārino;

Ye te dakkhanti vadanaṁ,

dhaññā te narapuṅgava.

Dīghaṅgulī tambanakhe,

subhe āyatapaṇhike;

Ye pāde paṇamissanti,

tepi dhaññā guṇandhara.

Madhurāni pahaṭṭhāni,

dosagghāni hitāni ca;

Ye te vākyāni suyyanti,

tepi dhaññā naruttama.

Dhaññāhaṁ te mahāvīra,

pādapūjanatapparā;

Tiṇṇasaṁsārakantārā,

suvākyena sirīmato”.

Tato sā anusāvetvā,

bhikkhusaṅghampi subbatā;

Rāhulānandanande ca,

vanditvā idamabravi.

“Āsīvisālayasame,

rogāvāse kaḷevare;

Nibbindā dukkhasaṅghāṭe,

jarāmaraṇagocare.

Nānākalimalākiṇṇe,

parāyatte nirīhake;

Tena nibbātumicchāmi,

anumaññatha puttakā”.

Nando rāhulabhaddo ca,

vītasokā nirāsavā;

Ṭhitācalaṭṭhiti thirā,

dhammatamanucintayuṁ.

“Dhiratthu saṅkhataṁ lolaṁ,

asāraṁ kadalūpamaṁ;

Māyāmarīcisadisaṁ,

ittaraṁ anavaṭṭhitaṁ.

Yattha nāma jinassāyaṁ,

mātucchā buddhaposikā;

Gotamī nidhanaṁ yāti,

aniccaṁ sabbasaṅkhataṁ”.

Ānando ca tadā sekho,

sokaṭṭo jinavacchalo;

Tatthassūni karonto so,

karuṇaṁ paridevati.

“Hā santiṁ gotamī yāti,

nūna buddhopi nibbutiṁ;

Gacchati na cireneva,

aggiriva nirindhano”.

Evaṁ vilāpamānaṁ taṁ,

ānandaṁ āha gotamī;

Sutasāgaragambhīra-

buddhopaṭṭhānatappara.

“Na yuttaṁ socituṁ putta,

hāsakāle upaṭṭhite;

Tayā me saraṇaṁ putta,

nibbānaṁ tamupāgataṁ.

Tayā tāta samajjhiṭṭho,

pabbajjaṁ anujāni no;

Mā putta vimano hohi,

saphalo te parissamo.

Yaṁ na diṭṭhaṁ purāṇehi,

titthikācariyehipi;

Taṁ padaṁ sukumārīhi,

sattavassāhi veditaṁ.

Buddhasāsanapāleta,

pacchimaṁ dassanaṁ tava;

Tattha gacchāmahaṁ putta,

gato yattha na dissate.

Kadāci dhammaṁ desento,

khipī lokagganāyako;

Tadāhaṁ āsīsavācaṁ,

avocaṁ anukampikā.

‘Ciraṁ jīva mahāvīra,

kappaṁ tiṭṭha mahāmune;

Sabbalokassa atthāya,

bhavassu ajarāmaro’.

Taṁ tathāvādiniṁ buddho,

mamaṁ so etadabravi;

‘Na hevaṁ vandiyā buddhā,

yathā vandasi gotamī’.

‘Kathaṁ carahi sabbaññū,

vanditabbā tathāgatā;

Kathaṁ avandiyā buddhā,

taṁ me akkhāhi pucchito’.

‘Āraddhavīriye pahitatte,

Niccaṁ daḷhaparakkame;

Samagge sāvake passa,

Etaṁ buddhānavandanaṁ’.

Tato upassayaṁ gantvā,

ekikāhaṁ vicintayiṁ;

‘Samaggaparisaṁ nātho,

rodhesi tibhavantago.

Handāhaṁ parinibbissaṁ,

mā vipattitamaddasaṁ’;

Evāhaṁ cintayitvāna,

disvāna isisattamaṁ.

Parinibbānakālaṁ me,

ārocesiṁ vināyakaṁ;

Tato so samanuññāsi,

‘kālaṁ jānāhi gotamī’.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

“Thīnaṁ dhammābhisamaye,

ye bālā vimatiṁ gatā;

Tesaṁ diṭṭhippahānatthaṁ,

iddhiṁ dassehi gotamī”.

Tadā nipacca sambuddhaṁ,

uppatitvāna ambaraṁ;

Iddhī anekā dassesi,

buddhānuññāya gotamī.

Ekikā bahudhā āsi,

bahukā cekikā tathā;

Āvibhāvaṁ tirobhāvaṁ,

tirokuṭṭaṁ tironagaṁ.

Asajjamānā agamā,

bhūmiyampi nimujjatha;

Abhijjamāne udake,

agañchi mahiyā yathā.

Sakuṇīva tathākāse,

pallaṅkena kamī tadā;

Vasaṁ vattesi kāyena,

yāva brahmanivesanaṁ.

Sineruṁ daṇḍaṁ katvāna,

chattaṁ katvā mahāmahiṁ;

Samūlaṁ parivattetvā,

dhārayaṁ caṅkamī nabhe.

Chassūrodayakāleva,

lokañcākāsi dhūmikaṁ;

Yugante viya lokaṁ sā,

jālāmālākulaṁ akā.

Mucalindaṁ mahāselaṁ,

merumūlanadantare;

Sāsapāriva sabbāni,

ekenaggahi muṭṭhinā.

Aṅgulaggena chādesi,

bhākaraṁ sanisākaraṁ;

Candasūrasahassāni,

āveḷamiva dhārayi.

Catusāgaratoyāni,

dhārayī ekapāṇinā;

Yugantajaladākāraṁ,

mahāvassaṁ pavassatha.

Cakkavattiṁ saparisaṁ,

māpayī sā nabhattale;

Garuḷaṁ dviradaṁ sīhaṁ,

vinadantaṁ padassayi.

Ekikā abhinimmitvā,

Appameyyaṁ bhikkhunīgaṇaṁ;

Puna antaradhāpetvā,

Ekikā munimabravi.

“Mātucchā te mahāvīra,

tava sāsanakārikā;

Anuppattā sakaṁ atthaṁ,

pāde vandāmi cakkhuma”.

Dassetvā vividhā iddhī,

orohitvā nabhattalā;

Vanditvā lokapajjotaṁ,

ekamantaṁ nisīdi sā.

“Sā vīsavassasatikā,

jātiyāhaṁ mahāmune;

Alamettāvatā vīra,

nibbāyissāmi nāyaka”.

Tadātivimhitā sabbā,

parisā sā katañjalī;

“Avocayye kathaṁ āsi,

atuliddhiparakkamā”.

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

jātāmaccakule ahuṁ;

Sabbopakārasampanne,

iddhe phīte mahaddhane.

Kadāci pitunā saddhiṁ,

dāsīgaṇapurakkhatā;

Mahatā parivārena,

taṁ upecca narāsabhaṁ.

Vāsavaṁ viya vassantaṁ,

dhammameghaṁ anāsavaṁ;

Saradādiccasadisaṁ,

raṁsijālasamujjalaṁ.

Disvā cittaṁ pasādetvā,

sutvā cassa subhāsitaṁ;

Mātucchaṁ bhikkhuniṁ agge,

ṭhapentaṁ naranāyakaṁ.

Sutvā datvā mahādānaṁ,

sattāhaṁ tassa tādino;

Sasaṅghassa naraggassa,

paccayāni bahūni ca.

Nipacca pādamūlamhi,

taṁ ṭhānamabhipatthayiṁ;

Tato mahāparisatiṁ,

avoca isisattamo.

‘Yā sasaṅghaṁ abhojesi,

sattāhaṁ lokanāyakaṁ;

Tamahaṁ kittayissāmi,

suṇātha mama bhāsato.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Gotamī nāma nāmena,

hessati satthu sāvikā.

Tassa buddhassa mātucchā,

jīvitāpādikā ayaṁ;

Rattaññūnañca aggattaṁ,

bhikkhunīnaṁ labhissati’.

Taṁ sutvāna pamoditvā,

yāvajīvaṁ tadā jinaṁ;

Paccayehi upaṭṭhitvā,

tato kālaṅkatā ahaṁ.

Tāvatiṁsesu devesu,

sabbakāmasamiddhisu;

Nibbattā dasahaṅgehi,

aññe abhibhaviṁ ahaṁ.

Rūpasaddehi gandhehi,

rasehi phusanehi ca;

Āyunāpi ca vaṇṇena,

sukhena yasasāpi ca.

Tathevādhipateyyena,

adhigayha virocahaṁ;

Ahosiṁ amarindassa,

mahesī dayitā tahiṁ.

Saṁsāre saṁsarantīhaṁ,

kammavāyusameritā;

Kāsissa rañño visaye,

ajāyiṁ dāsagāmake.

Pañcadāsasatānūnā,

nivasanti tahiṁ tadā;

Sabbesaṁ tattha yo jeṭṭho,

tassa jāyā ahosahaṁ.

Sayambhuno pañcasatā,

gāmaṁ piṇḍāya pāvisuṁ;

Te disvāna ahaṁ tuṭṭhā,

saha sabbāhi itthibhi.

Pūgā hutvāva sabbāyo,

catumāse upaṭṭhahuṁ;

Ticīvarāni datvāna,

saṁsarimha sasāmikā.

Tato cutā sabbāpi tā,

tāvatiṁsagatā mayaṁ;

Pacchime ca bhave dāni,

jātā devadahe pure.

Pitā añjanasakko me,

mātā mama sulakkhaṇā;

Tato kapilavatthusmiṁ,

suddhodanagharaṁ gatā.

Sesā sakyakule jātā,

sakyānaṁ gharamāgamuṁ;

Ahaṁ visiṭṭhā sabbāsaṁ,

jinassāpādikā ahuṁ.

Mama puttobhinikkhamma,

buddho āsi vināyako;

Pacchāhaṁ pabbajitvāna,

satehi saha pañcahi.

Sākiyānīhi dhīrāhi,

saha santisukhaṁ phusiṁ;

Ye tadā pubbajātiyaṁ,

amhākaṁ āsu sāmino.

Sahapuññassa kattāro,

mahāsamayakārakā;

Phusiṁsu arahattaṁ te,

sugatenānukampitā”.

Tadetarā bhikkhuniyo,

āruhiṁsu nabhattalaṁ;

Saṅgatā viya tārāyo,

virociṁsu mahiddhikā.

Iddhī anekā dassesuṁ,

piḷandhavikatiṁ yathā;

Kammāro kanakasseva,

kammaññassa susikkhito.

Dassetvā pāṭihīrāni,

vicittāni bahūni ca;

Tosetvā vādipavaraṁ,

muniṁ saparisaṁ tadā.

Orohitvāna gaganā,

vanditvā isisattamaṁ;

Anuññātā naraggena,

yathāṭhāne nisīdisuṁ.

“Ahonukampikā amhaṁ,

sabbāsaṁ cira gotamī;

Vāsitā tava puññehi,

pattā no āsavakkhayaṁ.

Kilesā jhāpitā amhaṁ,

bhavā sabbe samūhatā;

Nāgīva bandhanaṁ chetvā,

viharāma anāsavā.

Svāgataṁ vata no āsi,

buddhaseṭṭhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ.

Iddhīsu ca vasī homa,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homa mahāmune.

Pubbenivāsaṁ jānāma,

dibbacakkhu visodhitaṁ;

Sabbāsavaparikkhīṇā,

natthi dāni punabbhavā.

Atthe dhamme ca nerutte,

paṭibhāne ca vijjati;

Ñāṇaṁ amhaṁ mahāvīra,

uppannaṁ tava santike.

Asmābhi pariciṇṇosi,

mettacittā hi nāyaka;

Anujānāhi sabbāsaṁ,

nibbānāya mahāmune”.

“Nibbāyissāma iccevaṁ,

kiṁ vakkhāmi vadantiyo;

Yassadāni ca vo kālaṁ,

maññathā”ti jinobravi.

Gotamīādikā tāyo,

tadā bhikkhuniyo jinaṁ;

Vanditvā āsanā tamhā,

vuṭṭhāya agamiṁsu tā.

Mahatā janakāyena,

saha lokagganāyako;

Anusaṁyāyī so vīro,

mātucchaṁ yāvakoṭṭhakaṁ.

Tadā nipati pādesu,

gotamī lokabandhuno;

Saheva tāhi sabbāhi,

“pacchimaṁ pādavandanaṁ.

Idaṁ pacchimakaṁ mayhaṁ,

lokanāthassa dassanaṁ;

Na puno amatākāraṁ,

passissāmi mukhaṁ tava.

Na ca me vandanaṁ vīra,

tava pāde sukomale;

Samphusissati lokagga,

ajja gacchāmi nibbutiṁ”.

“Rūpena kiṁ tavānena,

diṭṭhe dhamme yathātathe;

Sabbaṁ saṅkhatamevetaṁ,

anassāsikamittaraṁ”.

Sā saha tāhi gantvāna,

bhikkhunupassayaṁ sakaṁ;

Aḍḍhapallaṅkamābhujja,

nisīdi paramāsane.

Tadā upāsikā tattha,

buddhasāsanavacchalā;

Tassā pavattiṁ sutvāna,

upesuṁ pādavandikā.

Karehi uraṁ pahantā,

chinnamūlā yathā latā;

Rodantā karuṇaṁ ravaṁ,

sokaṭṭā bhūmipātitā.

“Mā no saraṇade nāthe,

vihāya gami nibbutiṁ;

Nipatitvāna yācāma,

sabbāyo sirasā mayaṁ”.

Yā padhānatamā tāsaṁ,

saddhā paññā upāsikā;

Tassā sīsaṁ pamajjantī,

idaṁ vacanamabravi.

“Alaṁ puttā visādena,

mārapāsānuvattinā;

Aniccaṁ saṅkhataṁ sabbaṁ,

viyogantaṁ calācalaṁ”.

Tato sā tā visajjitvā,

paṭhamaṁ jhānamuttamaṁ;

Dutiyañca tatiyañca,

samāpajji catutthakaṁ.

Ākāsāyatanañceva,

viññāṇāyatanaṁ tathā;

Ākiñcaṁ nevasaññañca,

samāpajji yathākkamaṁ.

Paṭilomena jhānāni,

samāpajjittha gotamī;

Yāvatā paṭhamaṁ jhānaṁ,

tato yāvacatutthakaṁ.

Tato vuṭṭhāya nibbāyi,

dīpaccīva nirāsavā;

Bhūmicālo mahā āsi,

nabhasā vijjutā pati.

Panāditā dundubhiyo,

parideviṁsu devatā;

Pupphavuṭṭhī ca gaganā,

abhivassatha medaniṁ.

Kampito merurājāpi,

raṅgamajjhe yathā naṭo;

Sokena cātidīnova,

viravo āsi sāgaro.

Devā nāgāsurā brahmā,

saṁviggāhiṁsu taṅkhaṇe;

“Aniccā vata saṅkhārā,

yathāyaṁ vilayaṁ gatā”.

Yā ce maṁ parivāriṁsu,

satthu sāsanakārikā;

Tāyopi anupādānā,

dīpacci viya nibbutā.

Hā yogā vippayogantā,

hāniccaṁ sabbasaṅkhataṁ;

Hā jīvitaṁ vināsantaṁ,

iccāsi paridevanā.

Tato devā ca brahmā ca,

lokadhammānuvattanaṁ;

Kālānurūpaṁ kubbanti,

upetvā isisattamaṁ.

Tadā āmantayī satthā,

ānandaṁ sutasāgaraṁ;

“Gacchānanda nivedehi,

bhikkhūnaṁ mātu nibbutiṁ”.

Tadānando nirānando,

assunā puṇṇalocano;

Gaggarena sarenāha,

“samāgacchantu bhikkhavo.

Pubbadakkhiṇapacchāsu,

uttarāya ca santike;

Suṇantu bhāsitaṁ mayhaṁ,

bhikkhavo sugatorasā.

Yā vaḍḍhayi payattena,

sarīraṁ pacchimaṁ mune;

Sā gotamī gatā santiṁ,

tārāva sūriyodaye.

Buddhamātāti paññattiṁ,

ṭhapayitvā gatāsamaṁ;

Na yattha pañcanettopi,

gatiṁ dakkhati nāyako.

Yassatthi sugate saddhā,

yo ca piyo mahāmune;

Buddhamātussa sakkāraṁ,

karotu sugatoraso”.

Sudūraṭṭhāpi taṁ sutvā,

sīghamāgacchu bhikkhavo;

Keci buddhānubhāvena,

keci iddhīsu kovidā.

Kūṭāgāravare ramme,

sabbasoṇṇamaye subhe;

Mañcakaṁ samāropesuṁ,

yattha suttāsi gotamī.

Cattāro lokapālā te,

aṁsehi samadhārayuṁ;

Sesā sakkādikā devā,

kūṭāgāre samaggahuṁ.

Kūṭāgārāni sabbāni,

āsuṁ pañcasatānipi;

Saradādiccavaṇṇāni,

vissakammakatāni hi.

Sabbā tāpi bhikkhuniyo,

āsuṁ mañcesu sāyitā;

Devānaṁ khandhamāruḷhā,

niyyanti anupubbaso.

Sabbaso chāditaṁ āsi,

vitānena nabhattalaṁ;

Satārā candasūrā ca,

lañchitā kanakāmayā.

Paṭākā ussitānekā,

vitatā pupphakañcukā;

Ogatākāsapadumā,

mahiyā pupphamuggataṁ.

Dissanti candasūriyā,

pajjalanti ca tārakā;

Majjhaṁ gatopi cādicco,

na tāpesi sasī yathā.

Devā dibbehi gandhehi,

mālehi surabhīhi ca;

Vāditehi ca naccehi,

saṅgītīhi ca pūjayuṁ.

Nāgāsurā ca brahmāno,

yathāsatti yathābalaṁ;

Pūjayiṁsu ca niyyantiṁ,

nibbutaṁ buddhamātaraṁ.

Sabbāyo purato nītā,

nibbutā sugatorasā;

Gotamī niyyate pacchā,

sakkatā buddhaposikā.

Purato devamanujā,

sanāgāsurabrahmakā;

Pacchā sasāvako buddho,

pūjatthaṁ yāti mātuyā.

Buddhassa parinibbānaṁ,

nedisaṁ āsi yādisaṁ;

Gotamīparinibbānaṁ,

atevacchariyaṁ ahu.

Buddho buddhassa nibbāne,

nopaṭiyādi bhikkhavo;

Buddho gotaminibbāne,

sāriputtādikā tathā.

Citakāni karitvāna,

sabbagandhamayāni te;

Gandhacuṇṇapakiṇṇāni,

jhāpayiṁsu ca tā tahiṁ.

Sesabhāgāni ḍayhiṁsu,

aṭṭhī sesāni sabbaso;

Ānando ca tadāvoca,

saṁvegajanakaṁ vaco.

“Gotamī nidhanaṁ yātā,

ḍayhañcassā sarīrakaṁ;

Saṅketaṁ buddhanibbānaṁ,

na cirena bhavissati”.

Tato gotamidhātūni,

tassā pattagatāni so;

Upanāmesi nāthassa,

ānando buddhacodito.

Pāṇinā tāni paggayha,

avoca isisattamo;

“Mahato sāravantassa,

yathā rukkhassa tiṭṭhato.

Yo so mahattaro khandho,

palujjeyya aniccatā;

Tathā bhikkhunisaṅghassa,

gotamī parinibbutā.

Aho acchariyaṁ mayhaṁ,

nibbutāyapi mātuyā;

Sarīramattasesāya,

natthi sokapariddavo.

Na sociyā paresaṁ sā,

tiṇṇasaṁsārasāgarā;

Parivajjitasantāpā,

sītibhūtā sunibbutā.

Paṇḍitāsi mahāpaññā,

puthupaññā tatheva ca;

Rattaññū bhikkhunīnaṁ sā,

evaṁ dhāretha bhikkhavo.

Iddhīsu ca vasī āsi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī āsi ca gotamī.

Pubbenivāsamaññāsi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi tassā punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Parisuddhaṁ ahu ñāṇaṁ,

tasmā socaniyā na sā.

Ayoghanahatasseva,

jalato jātavedassa;

Anupubbūpasantassa,

yathā na ñāyate gati.

Evaṁ sammā vimuttānaṁ,

kāmabandhoghatārinaṁ;

Paññāpetuṁ gati natthi,

pattānaṁ acalaṁ sukhaṁ.

Attadīpā tato hotha,

satipaṭṭhānagocarā;

Bhāvetvā sattabojjhaṅge,

dukkhassantaṁ karissatha”.

Itthaṁ sudaṁ mahāpajāpatigotamī imā gāthāyo abhāsitthāti.

Mahāpajāpatigotamītheriyāpadānaṁ sattamaṁ.