sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

10. Paṭācārātherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

jātā seṭṭhikule ahuṁ;

Nānāratanapajjote,

mahāsukhasamappitā.

Upetvā taṁ mahāvīraṁ,

assosiṁ dhammadesanaṁ;

Tato jātapasādāhaṁ,

upesiṁ saraṇaṁ jinaṁ.

Tato vinayadhārīnaṁ,

aggaṁ vaṇṇesi nāyako;

Bhikkhuniṁ lajjiniṁ tādiṁ,

kappākappavisāradaṁ.

Tadā muditacittāhaṁ,

taṁ ṭhānamabhikaṅkhinī;

Nimantetvā dasabalaṁ,

sasaṅghaṁ lokanāyakaṁ.

Bhojayitvāna sattāhaṁ,

daditvāva ticīvaraṁ;

Nipacca sirasā pāde,

idaṁ vacanamabraviṁ.

‘Yā tayā vaṇṇitā vīra,

ito aṭṭhamake muni;

Tādisāhaṁ bhavissāmi,

yadi sijjhati nāyaka’.

Tadā avoca maṁ satthā,

‘bhadde mā bhāyi assasa;

Anāgatamhi addhāne,

lacchase taṁ manorathaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Paṭācārāti nāmena,

hessati satthu sāvikā’.

Tadāhaṁ muditā hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacittā paricariṁ,

sasaṅghaṁ lokanāyakaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Upaṭṭhāko mahesissa,

tadā āsi narissaro;

Kāsirājā kikī nāma,

bārāṇasipuruttame.

Tassāsiṁ tatiyā dhītā,

bhikkhunī iti vissutā;

Dhammaṁ sutvā jinaggassa,

pabbajjaṁ samarocayiṁ.

Anujāni na no tāto,

agāreva tadā mayaṁ;

Vīsavassasahassāni,

vicarimha atanditā.

Komāribrahmacariyaṁ,

rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā,

muditā sattadhītaro.

Samaṇī samaṇaguttā ca,

bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca,

sattamī saṅghadāyikā.

Ahaṁ uppalavaṇṇā ca,

khemā bhaddā ca bhikkhunī;

Kisāgotamī dhammadinnā,

visākhā hoti sattamī.

Tehi kammehi sukatehi,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

jātā seṭṭhikule ahaṁ;

Sāvatthiyaṁ puravare,

iddhe phīte mahaddhane.

Yadā ca yobbanūpetā,

vitakkavasagā ahaṁ;

Naraṁ jārapatiṁ disvā,

tena saddhiṁ agacchahaṁ.

Ekaputtapasūtāhaṁ,

dutiyo kucchiyā mamaṁ;

Tadāhaṁ mātāpitaro,

okkhāmīti sunicchitā.

Nārocesiṁ patiṁ mayhaṁ,

tadā tamhi pavāsite;

Ekikā niggatā gehā,

gantuṁ sāvatthimuttamaṁ.

Tato me sāmi āgantvā,

sambhāvesi pathe mamaṁ;

Tadā me kammajā vātā,

uppannā atidāruṇā.

Uṭṭhito ca mahāmegho,

pasūtisamaye mama;

Dabbatthāya tadā gantvā,

sāmi sappena mārito.

Tadā vijātadukkhena,

anāthā kapaṇā ahaṁ;

Kunnadiṁ pūritaṁ disvā,

gacchantī sakulālayaṁ.

Bālaṁ ādāya atariṁ,

pārakūle ca ekakaṁ;

Sāyetvā bālakaṁ puttaṁ,

itaraṁ taraṇāyahaṁ.

Nivattā ukkuso hāsi,

taruṇaṁ vilapantakaṁ;

Itarañca vahī soto,

sāhaṁ sokasamappitā.

Sāvatthinagaraṁ gantvā,

assosiṁ sajane mate;

Tadā avocaṁ sokaṭṭā,

mahāsokasamappitā.

‘Ubho puttā kālaṅkatā,

panthe mayhaṁ patī mato;

Mātā pitā ca bhātā ca,

ekacitamhi ḍayhare’.

Tadā kisā ca paṇḍu ca,

anāthā dīnamānasā;

Ito tato bhamantīhaṁ,

addasaṁ narasārathiṁ.

Tato avoca maṁ satthā,

‘putte mā soci assasa;

Attānaṁ te gavesassu,

kiṁ niratthaṁ vihaññasi.

Na santi puttā tāṇāya,

na ñātī napi bandhavā;

Antakenādhipannassa,

natthi ñātīsu tāṇatā’.

Taṁ sutvā munino vākyaṁ,

paṭhamaṁ phalamajjhagaṁ;

Pabbajitvāna naciraṁ,

arahattamapāpuṇiṁ.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Paracittāni jānāmi,

satthusāsanakārikā.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Khepetvā āsave sabbe,

visuddhāsiṁ sunimmalā.

Tatohaṁ vinayaṁ sabbaṁ,

santike sabbadassino;

Uggahiṁ sabbavitthāraṁ,

byāhariñca yathātathaṁ.

Jino tasmiṁ guṇe tuṭṭho,

etadagge ṭhapesi maṁ;

‘Aggā vinayadhārīnaṁ,

paṭācārāva ekikā’.

Pariciṇṇo mayā satthā,

kataṁ buddhassa sāsanaṁ;

Ohito garuko bhāro,

bhavanetti samūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.

Paṭācārātheriyāpadānaṁ dasamaṁ.

Ekūposathikavaggo dutiyo.

Tassuddānaṁ

Ekūposathikā ceva,

saḷalā cātha modakā;

Ekāsanā pañcadīpā,

naḷamālī ca gotamī.

Khemā uppalavaṇṇā ca,

paṭācārā ca bhikkhunī;

Gāthā satāni pañceva,

nava cāpi taduttari.