sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

1 Kuṇḍalakesātherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

jātā seṭṭhikule ahuṁ;

Nānāratanapajjote,

mahāsukhasamappitā.

Upetvā taṁ mahāvīraṁ,

assosiṁ dhammadesanaṁ;

Tato jātappasādāhaṁ,

upesiṁ saraṇaṁ jinaṁ.

Tadā mahākāruṇiko,

padumuttaranāmako;

Khippābhiññānamagganti,

ṭhapesi bhikkhuniṁ subhaṁ.

Taṁ sutvā muditā hutvā,

dānaṁ datvā mahesino;

Nipacca sirasā pāde,

taṁ ṭhānamabhipatthayiṁ.

Anumodi mahāvīro,

‘bhadde yaṁ tebhipatthitaṁ;

Samijjhissati taṁ sabbaṁ,

sukhinī hohi nibbutā.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Bhaddākuṇḍalakesāti,

hessati satthu sāvikā’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tato cutā yāmamagaṁ,

tatohaṁ tusitaṁ gatā;

Tato ca nimmānaratiṁ,

vasavattipuraṁ tato.

Yattha yatthūpapajjāmi,

tassa kammassa vāhasā;

Tattha tattheva rājūnaṁ,

mahesittamakārayiṁ.

Tato cutā manussesu,

rājūnaṁ cakkavattinaṁ;

Maṇḍalīnañca rājūnaṁ,

mahesittamakārayiṁ.

Sampattiṁ anubhotvāna,

devesu mānusesu ca;

Sabbattha sukhitā hutvā,

nekakappesu saṁsariṁ.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Upaṭṭhāko mahesissa,

tadā āsi narissaro;

Kāsirājā kikī nāma,

bārāṇasipuruttame.

Tassa dhītā catutthāsiṁ,

bhikkhudāyīti vissutā;

Dhammaṁ sutvā jinaggassa,

pabbajjaṁ samarocayiṁ.

Anujāni na no tāto,

agāreva tadā mayaṁ;

Vīsavassasahassāni,

vicarimha atanditā.

Komāribrahmacariyaṁ,

rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā,

muditā satta dhītaro.

Samaṇī samaṇaguttā ca,

bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca,

sattamī saṅghadāyikā.

Khemā uppalavaṇṇā ca,

paṭācārā ahaṁ tadā;

Kisāgotamī dhammadinnā,

visākhā hoti sattamī.

Tehi kammehi sukatehi,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

giribbajapuruttame;

Jātā seṭṭhikule phīte,

yadāhaṁ yobbane ṭhitā.

Coraṁ vadhatthaṁ nīyantaṁ,

disvā rattā tahiṁ ahaṁ;

Pitā me taṁ sahassena,

mocayitvā vadhā tato.

Adāsi tassa maṁ tāto,

viditvāna manaṁ mama;

Tassāhamāsiṁ visaṭṭhā,

atīva dayitā hitā.

So me bhūsanalobhena,

balimajjhāsayo diso;

Corappapātaṁ netvāna,

pabbataṁ cetayī vadhaṁ.

Tadāhaṁ paṇamitvāna,

sattukaṁ sukatañjalī;

Rakkhantī attano pāṇaṁ,

idaṁ vacanamabraviṁ.

‘Idaṁ suvaṇṇakeyūraṁ,

muttā veḷuriyā bahū;

Sabbaṁ harassu bhaddante,

mañca dāsīti sāvaya’.

‘Oropayassu kalyāṇī,

mā bāḷhaṁ paridevasi;

Na cāhaṁ abhijānāmi,

ahantvā dhanamābhataṁ’.

‘Yato sarāmi attānaṁ,

yato pattosmi viññutaṁ;

Na cāhaṁ abhijānāmi,

aññaṁ piyataraṁ tayā.

Ehi taṁ upagūhissaṁ,

katvāna taṁ padakkhiṇaṁ;

Na ca dāni puno atthi,

mama tuyhañca saṅgamo’.

‘Na hi sabbesu ṭhānesu,

puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti,

tattha tattha vicakkhaṇā.

Na hi sabbesu ṭhānesu,

puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti,

lahuṁ atthavicintikā’.

Lahuñca vata khippañca,

nikaṭṭhe samacetayiṁ;

Migaṁ uṇṇā yathā evaṁ,

tadāhaṁ sattukaṁ vadhiṁ.

Yo ca uppatitaṁ atthaṁ,

na khippamanubujjhati;

So haññate mandamati,

corova girigabbhare.

Yo ca uppatitaṁ atthaṁ,

khippameva nibodhati;

Muccate sattusambādhā,

tadāhaṁ sattukā yathā.

Tadāhaṁ pātayitvāna,

giriduggamhi sattukaṁ;

Santikaṁ setavatthānaṁ,

upetvā pabbajiṁ ahaṁ.

Saṇḍāsena ca kese me,

luñcitvā sabbaso tadā;

Pabbajitvāna samayaṁ,

ācikkhiṁsu nirantaraṁ.

Tato taṁ uggahetvāhaṁ,

nisīditvāna ekikā;

Samayaṁ taṁ vicintesiṁ,

suvāno mānusaṁ karaṁ.

Chinnaṁ gayha samīpe me,

pātayitvā apakkami;

Disvā nimittamalabhiṁ,

hatthaṁ taṁ puḷavākulaṁ.

Tato uṭṭhāya saṁviggā,

apucchiṁ sahadhammike;

Te avocuṁ ‘vijānanti,

taṁ atthaṁ sakyabhikkhavo’.

Sāhaṁ tamatthaṁ pucchissaṁ,

upetvā buddhasāvake;

Te mamādāya gacchiṁsu,

buddhaseṭṭhassa santikaṁ.

So me dhammamadesesi,

khandhāyatanadhātuyo;

Asubhāniccadukkhāti,

anattāti ca nāyako.

Tassa dhammaṁ suṇitvāhaṁ,

dhammacakkhuṁ visodhayiṁ;

Tato viññātasaddhammā,

pabbajjaṁ upasampadaṁ.

Āyācito tadā āha,

‘ehi bhadde’ti nāyako;

Tadāhaṁ upasampannā,

parittaṁ toyamaddasaṁ.

Pādapakkhālanenāhaṁ,

ñatvā saudayabbayaṁ;

Tathā sabbepi saṅkhāre,

īdisaṁ cintayiṁ tadā.

Tato cittaṁ vimucci me,

anupādāya sabbaso;

Khippābhiññānamaggaṁ me,

tadā paññāpayī jino.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Paracittāni jānāmi,

satthusāsanakārikā.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Khepetvā āsave sabbe,

visuddhāsiṁ sunimmalā.

Pariciṇṇo mayā satthā,

kataṁ buddhassa sāsanaṁ;

Ohito garuko bhāro,

bhavanetti samūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ me vimalaṁ suddhaṁ,

buddhaseṭṭhassa sāsane.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgīva bandhanaṁ chetvā,

viharāmi anāsavā.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ bhaddākuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.

Kuṇḍalakesātheriyāpadānaṁ paṭhamaṁ.