sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

2. Kisāgotamītherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

jātā aññatare kule;

Upetvā taṁ naravaraṁ,

saraṇaṁ samupāgamiṁ.

Dhammañca tassa assosiṁ,

catusaccūpasañhitaṁ;

Madhuraṁ paramassādaṁ,

vaṭṭasantisukhāvahaṁ.

Tadā ca bhikkhuniṁ vīro,

lūkhacīvaradhāriniṁ;

Ṭhapento etadaggamhi,

vaṇṇayī purisuttamo.

Janetvānappakaṁ pītiṁ,

sutvā bhikkhuniyā guṇe;

Kāraṁ katvāna buddhassa,

yathāsatti yathābalaṁ.

Nipacca munivaraṁ taṁ,

taṁ ṭhānamabhipatthayiṁ;

Tadānumodi sambuddho,

ṭhānalābhāya nāyako.

‘Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Kisāgotamī nāmena,

hessati satthu sāvikā’.

Taṁ sutvā muditā hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacittā paricariṁ,

paccayehi vināyakaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Upaṭṭhāko mahesissa,

tadā āsi narissaro;

Kāsirājā kikī nāma,

bārāṇasipuruttame.

Pañcamī tassa dhītāsiṁ,

dhammā nāmena vissutā;

Dhammaṁ sutvā jinaggassa,

pabbajjaṁ samarocayiṁ.

Anujāni na no tāto,

agāreva tadā mayaṁ;

Vīsavassasahassāni,

vicarimha atanditā.

Komāribrahmacariyaṁ,

rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā,

muditā satta dhītaro.

Samaṇī samaṇaguttā ca,

bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca,

sattamī saṅghadāyikā.

Khemā uppalavaṇṇā ca,

paṭācārā ca kuṇḍalā;

Ahañca dhammadinnā ca,

visākhā hoti sattamī.

Tehi kammehi sukatehi,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

jātā seṭṭhikule ahaṁ;

Duggate adhane naṭṭhe,

gatā ca sadhanaṁ kulaṁ.

Patiṁ ṭhapetvā sesā me,

dessanti adhanā iti;

Yadā ca pasūtā āsiṁ,

sabbesaṁ dayitā tadā.

Yadā so taruṇo bhaddo,

komalako sukhedhito;

Sapāṇamiva kanto me,

tadā yamavasaṁ gato.

Sokaṭṭādīnavadanā,

assunettā rudammukhā;

Mataṁ kuṇapamādāya,

vilapantī gamāmahaṁ.

Tadā ekena sandiṭṭhā,

upetvābhisakkuttamaṁ;

Avocaṁ ‘dehi bhesajjaṁ,

puttasañjīvananti bho’.

‘Na vijjante matā yasmiṁ,

gehe siddhatthakaṁ tato;

Āharā’ti jino āha,

vinayopāyakovido.

Tadā gamitvā sāvatthiṁ,

na labhiṁ tādisaṁ gharaṁ;

Kuto siddhatthakaṁ tasmā,

tato laddhā satiṁ ahaṁ.

Kuṇapaṁ chaḍḍayitvāna,

upesiṁ lokanāyakaṁ;

Dūratova mamaṁ disvā,

avoca madhurassaro.

‘Yo ca vassasataṁ jīve,

apassaṁ udayabbayaṁ;

Ekāhaṁ jīvitaṁ seyyo,

passato udayabbayaṁ.

Na gāmadhammo nigamassa dhammo,

Na cāpiyaṁ ekakulassa dhammo;

Sabbassa lokassa sadevakassa,

Eseva dhammo yadidaṁ aniccatā’.

Sāhaṁ sutvānimā gāthā,

dhammacakkhuṁ visodhayiṁ;

Tato viññātasaddhammā,

pabbajiṁ anagāriyaṁ.

Tathā pabbajitā santī,

yuñjantī jinasāsane;

Na cireneva kālena,

arahattamapāpuṇiṁ.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Paracittāni jānāmi,

satthusāsanakārikā.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Khepetvā āsave sabbe,

visuddhāsiṁ sunimmalā.

Pariciṇṇo mayā satthā,

kataṁ buddhassa sāsanaṁ;

Ohito garuko bhāro,

bhavanetti samūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ me vimalaṁ suddhaṁ,

buddhaseṭṭhassa vāhasā.

Saṅkārakūṭā āhitvā,

susānā rathiyāpi ca;

Tato saṅghāṭikaṁ katvā,

lūkhaṁ dhāremi cīvaraṁ.

Jino tasmiṁ guṇe tuṭṭho,

lūkhacīvaradhāraṇe;

Ṭhapesi etadaggamhi,

parisāsu vināyako.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.

Kisāgotamītheriyāpadānaṁ dutiyaṁ.