sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

3. Dhammadinnātherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

kule aññatare ahuṁ;

Parakammakārī āsiṁ,

nipakā sīlasaṁvutā.

Padumuttarabuddhassa,

sujāto aggasāvako;

Vihārā abhinikkhamma,

piṇḍapātāya gacchati.

Ghaṭaṁ gahetvā gacchantī,

tadā udakahārikā;

Taṁ disvā adadaṁ pūpaṁ,

pasannā sehi pāṇibhi.

Paṭiggahetvā tattheva,

nisinno paribhuñji so;

Tato netvāna taṁ gehaṁ,

adāsiṁ tassa bhojanaṁ.

Tato me ayyako tuṭṭho,

akarī suṇisaṁ sakaṁ;

Sassuyā saha gantvāna,

sambuddhaṁ abhivādayiṁ.

Tadā so dhammakathikaṁ,

bhikkhuniṁ parikittayaṁ;

Ṭhapesi etadaggamhi,

taṁ sutvā muditā ahaṁ.

Nimantayitvā sugataṁ,

sasaṅghaṁ lokanāyakaṁ;

Mahādānaṁ daditvāna,

taṁ ṭhānamabhipatthayiṁ.

Tato maṁ sugato āha,

ghananinnādasussaro;

‘Mamupaṭṭhānanirate,

sasaṅghaparivesike.

Saddhammassavane yutte,

guṇavaddhitamānase;

Bhadde bhavassu muditā,

lacchase paṇidhīphalaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Dhammadinnāti nāmena,

hessati satthu sāvikā’.

Taṁ sutvā muditā hutvā,

yāvajīvaṁ mahāmuniṁ;

Mettacittā paricariṁ,

paccayehi vināyakaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Upaṭṭhāko mahesissa,

tadā āsi narissaro;

Kāsirājā kikī nāma,

bārāṇasipuruttame.

Chaṭṭhā tassāsahaṁ dhītā,

sudhammā iti vissutā;

Dhammaṁ sutvā jinaggassa,

pabbajjaṁ samarocayiṁ.

Anujāni na no tāto,

agāreva tadā mayaṁ;

Vīsavassasahassāni,

vicarimha atanditā.

Tatiyaṁ bhāṇavāraṁ.

Komāribrahmacariyaṁ,

rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā,

muditā satta dhītaro.

Samaṇī samaṇaguttā ca,

bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca,

sattamī saṅghadāyikā.

Khemā uppalavaṇṇā ca,

paṭācārā ca kuṇḍalā;

Gotamī ca ahañceva,

visākhā hoti sattamī.

Tehi kammehi sukatehi,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

giribbajapuruttame;

Jātā seṭṭhikule phīte,

sabbakāmasamiddhine.

Yadā rūpaguṇūpetā,

paṭhame yobbane ṭhitā;

Tadā parakulaṁ gantvā,

vasiṁ sukhasamappitā.

Upetvā lokasaraṇaṁ,

suṇitvā dhammadesanaṁ;

Anāgāmiphalaṁ patto,

sāmiko me subuddhimā.

Tadāhaṁ anujānetvā,

pabbajiṁ anagāriyaṁ;

Na cireneva kālena,

arahattamapāpuṇiṁ.

Tadā upāsako so maṁ,

upagantvā apucchatha;

Gambhīre nipuṇe pañhe,

te sabbe byākariṁ ahaṁ.

Jino tasmiṁ guṇe tuṭṭho,

etadagge ṭhapesi maṁ;

‘Bhikkhuniṁ dhammakathikaṁ,

nāññaṁ passāmi edisiṁ.

Dhammadinnā yathā dhīrā,

evaṁ dhāretha bhikkhavo’;

Evāhaṁ paṇḍitā homi,

nāyakenānukampitā.

Pariciṇṇo mayā satthā,

kataṁ buddhassa sāsanaṁ;

Ohito garuko bhāro,

bhavanetti samūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Paracittāni jānāmi,

satthusāsanakārikā.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Khepetvā āsave sabbe,

visuddhāsiṁ sunimmalā.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.

Dhammadinnātheriyāpadānaṁ tatiyaṁ.