sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

4. Sakulātherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Hitāya sabbasattānaṁ,

sukhāya vadataṁ varo;

Atthāya purisājañño,

paṭipanno sadevake.

Yasaggapatto sirimā,

kittivaṇṇagato jino;

Pūjito sabbalokassa,

disāsabbāsu vissuto.

Uttiṇṇavicikiccho so,

vītivattakathaṅkatho;

Sampuṇṇamanasaṅkappo,

patto sambodhimuttamaṁ.

Anuppannassa maggassa,

uppādetā naruttamo;

Anakkhātañca akkhāsi,

asañjātañca sañjanī.

Maggaññū ca maggavidū,

maggakkhāyī narāsabho;

Maggassa kusalo satthā,

sārathīnaṁ varuttamo.

Mahākāruṇiko satthā,

dhammaṁ desesi nāyako;

Nimugge kāmapaṅkamhi,

samuddharati pāṇine.

Tadāhaṁ haṁsavatiyaṁ,

jātā khattiyanandanā;

Surūpā sadhanā cāpi,

dayitā ca sirīmatī.

Ānandassa mahārañño,

dhītā paramasobhaṇā;

Vemātā bhaginī cāpi,

padumuttaranāmino.

Rājakaññāhi sahitā,

sabbābharaṇabhūsitā;

Upāgamma mahāvīraṁ,

assosiṁ dhammadesanaṁ.

Tadā hi so lokagaru,

bhikkhuniṁ dibbacakkhukaṁ;

Kittayaṁ parisāmajjhe,

aggaṭṭhāne ṭhapesi taṁ.

Suṇitvā tamahaṁ haṭṭhā,

dānaṁ datvāna satthuno;

Pūjitvāna ca sambuddhaṁ,

dibbacakkhuṁ apatthayiṁ.

Tato avoca maṁ satthā,

‘nande lacchasi patthitaṁ;

Padīpadhammadānānaṁ,

phalametaṁ sunicchitaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Sakulā nāma nāmena,

hessati satthu sāvikā’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Paribbājakinī āsiṁ,

tadāhaṁ ekacārinī;

Bhikkhāya vicaritvāna,

alabhiṁ telamattakaṁ.

Tena dīpaṁ padīpetvā,

upaṭṭhiṁ sabbasaṁvariṁ;

Cetiyaṁ dvipadaggassa,

vippasannena cetasā.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Yattha yatthūpapajjāmi,

tassa kammassa vāhasā;

Pajjalanti mahādīpā,

tattha tattha gatāya me.

Tirokuṭṭaṁ tiroselaṁ,

samatiggayha pabbataṁ;

Passāmahaṁ yadicchāmi,

dīpadānassidaṁ phalaṁ.

Visuddhanayanā homi,

yasasā ca jalāmahaṁ;

Saddhāpaññāvatī ceva,

dīpadānassidaṁ phalaṁ.

Pacchime ca bhave dāni,

jātā vippakule ahaṁ;

Pahūtadhanadhaññamhi,

mudite rājapūjite.

Ahaṁ sabbaṅgasampannā,

sabbābharaṇabhūsitā;

Purappavese sugataṁ,

vātapāne ṭhitā ahaṁ.

Disvā jalantaṁ yasasā,

devamanussasakkataṁ;

Anubyañjanasampannaṁ,

lakkhaṇehi vibhūsitaṁ.

Udaggacittā sumanā,

pabbajjaṁ samarocayiṁ;

Na cireneva kālena,

arahattamapāpuṇiṁ.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Paracittāni jānāmi,

satthusāsanakārikā.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Khepetvā āsave sabbe,

visuddhāsiṁ sunimmalā.

Pariciṇṇo mayā satthā,

kataṁ buddhassa sāsanaṁ;

Ohito garuko bhāro,

bhavanetti samūhatā.

Yassatthāya pabbajitā,

agārasmānagāriyaṁ;

So me attho anuppatto,

sabbasaṁyojanakkhayo.

Tato mahākāruṇiko,

etadagge ṭhapesi maṁ;

Dibbacakkhukānaṁ aggā,

sakulāti naruttamo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ sakulā bhikkhunī imā gāthāyo abhāsitthāti.

Sakulātheriyāpadānaṁ catutthaṁ.