sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

5 Nandātherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Ovādako viññāpako,

tārako sabbapāṇinaṁ;

Desanākusalo buddho,

tāresi janataṁ bahuṁ.

Anukampako kāruṇiko,

hitesī sabbapāṇinaṁ;

Sampatte titthiye sabbe,

pañcasīle patiṭṭhapi.

Evaṁ nirākulaṁ āsi,

suññataṁ titthiyehi ca;

Vicittaṁ arahantehi,

vasībhūtehi tādibhi.

Ratanānaṭṭhapaññāsaṁ,

uggatova mahāmuni;

Kañcanagghiyasaṅkāso,

bāttiṁsavaralakkhaṇo.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tadāhaṁ haṁsavatiyaṁ,

jātā seṭṭhikule ahuṁ;

Nānāratanapajjote,

mahāsukhasamappitā.

Upetvā taṁ mahāvīraṁ,

assosiṁ dhammadesanaṁ;

Amataṁ paramassādaṁ,

paramatthanivedakaṁ.

Tadā nimantayitvāna,

sasaṅghaṁ lokanāyakaṁ;

Datvā tassa mahādānaṁ,

pasannā sehi pāṇibhi.

Jhāyinīnaṁ bhikkhunīnaṁ,

aggaṭṭhānamapatthayiṁ;

Nipacca sirasā dhīraṁ,

sasaṅghaṁ lokanāyakaṁ.

Tadā adantadamako,

tilokasaraṇo pabhū;

Byākāsi narasārathi,

‘lacchase taṁ supatthitaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Nandāti nāma nāmena,

hessati satthu sāvikā’.

Taṁ sutvā muditā hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacittā paricariṁ,

paccayehi vināyakaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tato cutā yāmamagaṁ,

tatohaṁ tusitaṁ gatā;

Tato ca nimmānaratiṁ,

vasavattipuraṁ tato.

Yattha yatthūpapajjāmi,

tassa kammassa vāhasā;

Tattha tattheva rājūnaṁ,

mahesittamakārayiṁ.

Tato cutā manussatte,

rājānaṁ cakkavattinaṁ;

Maṇḍalīnañca rājūnaṁ,

mahesittamakārayiṁ.

Sampattiṁ anubhotvāna,

devesu manujesu ca;

Sabbattha sukhitā hutvā,

nekakappesu saṁsariṁ.

Pacchime bhave sampatte,

suramme kapilavhaye;

Rañño suddhodanassāhaṁ,

dhītā āsiṁ aninditā.

Siriyā rūpiniṁ disvā,

nanditaṁ āsi taṁ kulaṁ;

Tena nandāti me nāmaṁ,

sundaraṁ pavaraṁ ahu.

Yuvatīnañca sabbāsaṁ,

kalyāṇīti ca vissutā;

Tasmimpi nagare ramme,

ṭhapetvā taṁ yasodharaṁ.

Jeṭṭho bhātā tilokaggo,

pacchimo arahā tathā;

Ekākinī gahaṭṭhāhaṁ,

mātarā paricoditā.

‘Sākiyamhi kule jātā,

putte buddhānujā tuvaṁ;

Nandenapi vinā bhūtā,

agāre kiṁ nu acchasi.

Jarāvasānaṁ yobbaññaṁ,

rūpaṁ asucisammataṁ;

Rogantamapicārogyaṁ,

jīvitaṁ maraṇantikaṁ.

Idampi te subhaṁ rūpaṁ,

sasīkantaṁ manoharaṁ;

Bhūsanānaṁ alaṅkāraṁ,

sirisaṅghāṭasannibhaṁ.

Puñjitaṁ lokasāraṁva,

nayanānaṁ rasāyanaṁ;

Puññānaṁ kittijananaṁ,

ukkākakulanandanaṁ.

Na cireneva kālena,

jarā samadhisessati;

Vihāya gehaṁ kāruññe,

cara dhammamanindite’.

Sutvāhaṁ mātu vacanaṁ,

pabbajiṁ anagāriyaṁ;

Dehena na tu cittena,

rūpayobbanalāḷitā.

Mahatā ca payattena,

jhānajjhena paraṁ mama;

Kātuñca vadate mātā,

na cāhaṁ tattha ussukā.

Tato mahākāruṇiko,

disvā maṁ kāmalālasaṁ;

Nibbindanatthaṁ rūpasmiṁ,

mama cakkhupathe jino.

Sakena ānubhāvena,

itthiṁ māpesi sobhiniṁ;

Dassanīyaṁ suruciraṁ,

mamatopi surūpiniṁ.

Tamahaṁ vimhitā disvā,

ativimhitadehiniṁ;

Cintayiṁ ‘saphalaṁ meti,

nettalābhañca mānusaṁ.

Tamahaṁ ehi subhage,

yenattho taṁ vadehi me;

Kulaṁ te nāmagottañca,

vada me yadi te piyaṁ.

Na vañcakālo subhage,

ucchaṅge maṁ nivāsaya;

Sīdantīva mamaṅgāni,

pasuppaya muhuttakaṁ’.

Tato sīsaṁ mamaṅge sā,

katvā sayi sulocanā;

Tassā nalāṭe patitā,

luddhā paramadāruṇā.

Saha tassā nipātena,

piḷakā upapajjatha;

Pagghariṁsu pabhinnā ca,

kuṇapā pubbalohitā.

Pabhinnaṁ vadanañcāpi,

kuṇapaṁ pūtigandhanaṁ;

Uddhumātaṁ vinilañca,

pubbañcāpi sarīrakaṁ.

Sā paveditasabbaṅgī,

nissasantī muhuṁ muhuṁ;

Vedayantī sakaṁ dukkhaṁ,

karuṇaṁ paridevayi.

‘Dukkhena dukkhitā homi,

phusayanti ca vedanā;

Mahādukkhe nimuggamhi,

saraṇaṁ hohi me sakhī.

Kuhiṁ vadanasobhaṁ te,

kuhiṁ te tuṅganāsikā;

Tambabimbavaroṭṭhaṁ te,

vadanaṁ te kuhiṁ gataṁ.

Kuhiṁ sasīnibhaṁ vaṇṇaṁ,

kambugīvā kuhiṁ gatā;

Doḷālolāva te kaṇṇā,

vevaṇṇaṁ samupāgatā.

Makuḷakhārakākārā,

kalikāva payodharā;

Pabhinnā pūtikuṇapā,

duṭṭhagandhittamāgatā.

Vedimajjhāva sussoṇī,

sūnāva nītakibbisā;

Jātā amejjhabharitā,

aho rūpamasassataṁ.

Sabbaṁ sarīrasañjātaṁ,

pūtigandhaṁ bhayānakaṁ;

Susānamiva bībhacchaṁ,

ramante yattha bālisā’.

Tadā mahākāruṇiko,

bhātā me lokanāyako;

Disvā saṁviggacittaṁ maṁ,

imā gāthā abhāsatha.

‘Āturaṁ kuṇapaṁ pūtiṁ,

passa nande samussayaṁ;

Asubhāya cittaṁ bhāvehi,

ekaggaṁ susamāhitaṁ.

Yathā idaṁ tathā etaṁ,

yathā etaṁ tathā idaṁ;

Duggandhaṁ pūtikaṁ vāti,

bālānaṁ abhinanditaṁ.

Evametaṁ avekkhantī,

rattindivamatanditā;

Tato sakāya paññāya,

abhinibbijjha dakkhasi’.

Tatohaṁ atisaṁviggā,

sutvā gāthā subhāsitā;

Tatraṭṭhitāvahaṁ santī,

arahattamapāpuṇiṁ.

Yattha yattha nisinnāhaṁ,

sadā jhānaparāyaṇā;

Jino tasmiṁ guṇe tuṭṭho,

etadagge ṭhapesi maṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti.

Nandātheriyāpadānaṁ pañcamaṁ.