sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

7. Bhaddākāpilānītherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhu haṁsavatiyaṁ,

videho nāma nāmato;

Seṭṭhī pahūtaratano,

tassa jāyā ahosahaṁ.

Kadāci so narādiccaṁ,

Upecca saparijjano;

Dhammamassosi buddhassa,

Sabbadukkhabhayappahaṁ.

Sāvakaṁ dhutavādānaṁ,

aggaṁ kittesi nāyako;

Sutvā sattāhikaṁ dānaṁ,

datvā buddhassa tādino.

Nipacca sirasā pāde,

taṁ ṭhānamabhipatthayiṁ;

Sa hāsayanto parisaṁ,

tadā hi narapuṅgavo.

Seṭṭhino anukampāya,

imā gāthā abhāsatha;

‘Lacchase patthitaṁ ṭhānaṁ,

nibbuto hohi puttaka.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Kassapo nāma gottena,

hessati satthu sāvako’.

Taṁ sutvā mudito hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacitto paricari,

paccayehi vināyakaṁ.

Sāsanaṁ jotayitvāna,

so madditvā kutitthiye;

Veneyyaṁ vinayitvā ca,

nibbuto so sasāvako.

Nibbute tamhi lokagge,

pūjanatthāya satthuno;

Ñātimitte samānetvā,

saha tehi akārayi.

Sattayojanikaṁ thūpaṁ,

ubbiddhaṁ ratanāmayaṁ;

Jalantaṁ sataraṁsiṁva,

sālarājaṁva phullitaṁ.

Sattasatasahassāni,

pātiyo tattha kārayi;

Naḷaggī viya jotantī,

rataneheva sattahi.

Gandhatelena pūretvā,

dīpānujjalayī tahiṁ;

Pūjanatthāya mahesissa,

sabbabhūtānukampino.

Sattasatasahassāni,

puṇṇakumbhāni kārayi;

Rataneheva puṇṇāni,

pūjanatthāya mahesino.

Majjhe aṭṭhaṭṭhakumbhīnaṁ,

ussitā kañcanagghiyo;

Atirocanti vaṇṇena,

saradeva divākaro.

Catudvāresu sobhanti,

toraṇā ratanāmayā;

Ussitā phalakā rammā,

sobhanti ratanāmayā.

Virocanti parikkhittā,

avaṭaṁsā sunimmitā;

Ussitāni paṭākāni,

ratanāni virocare.

Surattaṁ sukataṁ cittaṁ,

cetiyaṁ ratanāmayaṁ;

Atirocati vaṇṇena,

sasañjhova divākaro.

Thūpassa vediyo tisso,

haritālena pūrayi;

Ekaṁ manosilāyekaṁ,

añjanena ca ekikaṁ.

Pūjaṁ etādisaṁ rammaṁ,

kāretvā varavādino;

Adāsi dānaṁ saṅghassa,

yāvajīvaṁ yathābalaṁ.

Sahāva seṭṭhinā tena,

tāni puññāni sabbaso;

Yāvajīvaṁ karitvāna,

sahāva sugatiṁ gatā.

Sampattiyonubhotvāna,

devatte atha mānuse;

Chāyā viya sarīrena,

saha teneva saṁsariṁ.

Ekanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Tadāyaṁ bandhumatiyaṁ,

brāhmaṇo sādhusammato;

Aḍḍho santo guṇenāpi,

dhanena ca suduggato.

Tadāpi tassāhaṁ āsiṁ,

brāhmaṇī samacetasā;

Kadāci so dijavaro,

saṅgamesi mahāmuniṁ.

Nisinnaṁ janakāyamhi,

desentaṁ amataṁ padaṁ;

Sutvā dhammaṁ pamudito,

adāsi ekasāṭakaṁ.

Gharamekena vatthena,

Gantvānetaṁ sa mabravi;

‘Anumoda mahāpuññaṁ,

Dinnaṁ buddhassa sāṭakaṁ’.

Tadāhaṁ añjaliṁ katvā,

anumodiṁ supīṇitā;

‘Sudinno sāṭako sāmi,

buddhaseṭṭhassa tādino’.

Sukhito sajjito hutvā,

saṁsaranto bhavābhave;

Bārāṇasipure ramme,

rājā āsi mahīpati.

Tadā tassa mahesīhaṁ,

itthigumbassa uttamā;

Tassāti dayitā āsiṁ,

pubbasnehena bhattuno.

Piṇḍāya vicarante te,

aṭṭha paccekanāyake;

Disvā pamudito hutvā,

datvā piṇḍaṁ mahārahaṁ.

Puno nimantayitvāna,

katvā ratanamaṇḍapaṁ;

Kammārehi kataṁ pattaṁ,

sovaṇṇaṁ vata tattakaṁ.

Samānetvāna te sabbe,

tesaṁ dānamadāsi so;

Soṇṇāsane paviṭṭhānaṁ,

pasanno sehi pāṇibhi.

Tampi dānaṁ sahādāsiṁ,

kāsirājenahaṁ tadā;

Punāhaṁ bārāṇasiyaṁ,

jātā kāsikagāmake.

Kuṭumbikakule phīte,

sukhito so sabhātuko;

Jeṭṭhassa bhātuno jāyā,

ahosiṁ supatibbatā.

Paccekabuddhaṁ disvāna,

kaniyassa mama bhattuno;

Bhāgannaṁ tassa datvāna,

āgate tamhi pāvadiṁ.

Nābhinandittha so dānaṁ,

tato tassa adāsahaṁ;

Ukhā āniya taṁ annaṁ,

puno tasseva so adā.

Tadannaṁ chaḍḍayitvāna,

duṭṭhā buddhassahaṁ tadā;

Pattaṁ kalalapuṇṇaṁ taṁ,

adāsiṁ tassa tādino.

Dāne ca gahaṇe ceva,

apace padusepi ca;

Samacittamukhaṁ disvā,

tadāhaṁ saṁvijiṁ bhusaṁ.

Puno pattaṁ gahetvāna,

sodhayitvā sugandhinā;

Pasannacittā pūretvā,

saghataṁ sakkaraṁ adaṁ.

Yattha yatthūpapajjāmi,

surūpā homi dānato;

Buddhassa apakārena,

duggandhā vadanena ca.

Puna kassapavīrassa,

nidhāyantamhi cetiye;

Sovaṇṇaṁ iṭṭhakaṁ varaṁ,

adāsiṁ muditā ahaṁ.

Catujjātena gandhena,

nicayitvā tamiṭṭhakaṁ;

Muttā duggandhadosamhā,

sabbaṅgasusamāgatā.

Sattapātisahassāni,

rataneheva sattahi;

Kāretvā ghatapūrāni,

vaṭṭīni ca sahassaso.

Pakkhipitvā padīpetvā,

ṭhapayiṁ sattapantiyo;

Pūjanatthaṁ lokanāthassa,

vippasannena cetasā.

Tadāpi tamhi puññamhi,

bhāginīhaṁ visesato;

Puna kāsīsu sañjāto,

sumitto iti vissuto.

Tassāhaṁ bhariyā āsiṁ,

sukhitā sajjitā piyā;

Tadā paccekamunino,

adāsiṁ ghanaveṭhanaṁ.

Tassāpi bhāginī āsiṁ,

moditvā dānamuttamaṁ;

Punāpi kāsiraṭṭhamhi,

jāto koliyajātiyā.

Tadā koliyaputtānaṁ,

satehi saha pañcahi;

Pañcapaccekabuddhānaṁ,

satāni samupaṭṭhahi.

Temāsaṁ tappayitvāna,

adāsi ca ticīvaraṁ;

Jāyā tassa tadā āsiṁ,

puññakammapathānugā.

Tato cuto ahu rājā,

nando nāma mahāyaso;

Tassāpi mahesī āsiṁ,

sabbakāmasamiddhinī.

Tadā rājā bhavitvāna,

brahmadatto mahīpati;

Padumavatīputtānaṁ,

paccekamuninaṁ tadā.

Satāni pañcanūnāni,

yāvajīvaṁ upaṭṭhahiṁ;

Rājuyyāne nivāsetvā,

nibbutāni ca pūjayiṁ.

Cetiyāni ca kāretvā,

pabbajitvā ubho mayaṁ;

Bhāvetvā appamaññāyo,

brahmalokaṁ agamhase.

Tato cuto mahātitthe,

sujāto pipphalāyano;

Mātā sumanadevīti,

kosigotto dijo pitā.

Ahaṁ madde janapade,

sākalāya puruttame;

Kappilassa dijassāsiṁ,

dhītā mātā sucīmati.

Ghanakañcanabimbena,

nimminitvāna maṁ pitā;

Adā kassapadhīrassa,

kāmehi vajjitassamaṁ.

Kadāci so kāruṇiko,

gantvā kammantapekkhako;

Kākādikehi khajjante,

pāṇe disvāna saṁviji.

Gharevāhaṁ tile jāte,

disvānātapatāpane;

Kimī kākehi khajjante,

saṁvegamalabhiṁ tadā.

Tadā so pabbajī dhīro,

ahaṁ tamanupabbajiṁ;

Pañcavassāni nivasiṁ,

paribbājavate ahaṁ.

Yadā pabbajitā āsi,

gotamī jinaposikā;

Tadāhaṁ tamupagantvā,

buddhena anusāsitā.

Na cireneva kālena,

arahattamapāpuṇiṁ;

Aho kalyāṇamittattaṁ,

kassapassa sirīmato.

Suto buddhassa dāyādo,

kassapo susamāhito;

Pubbenivāsaṁ yo vedi,

saggāpāyañca passati.

Atho jātikkhayaṁ patto,

abhiññāvosito muni;

Etāhi tīhi vijjāhi,

tevijjo hoti brāhmaṇo.

Tatheva bhaddākāpilānī,

tevijjā maccuhāyinī;

Dhāreti antimaṁ dehaṁ,

jitvā māraṁ savāhanaṁ.

Disvā ādīnavaṁ loke,

ubho pabbajitā mayaṁ;

Tyamha khīṇāsavā dantā,

sītibhūtāmha nibbutā.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ bhaddākāpilānī bhikkhunī imā gāthāyo abhāsitthāti.

Bhaddākāpilānītheriyāpadānaṁ sattamaṁ.