sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

8. Yasodharātherīapadāna

Ekasmiṁ samaye ramme,

iddhe rājagahe pure;

Pabbhāramhi varekamhi,

vasante naranāyake.

Vasantiyā tamhi nagare,

ramme bhikkhunupassaye;

Yasodharābhikkhuniyā,

evaṁ āsi vitakkitaṁ.

“Suddhodano mahārājā,

gotamī ca pajāpatī;

Abhiññātā mahātherā,

theriyo ca mahiddhikā.

Santiṁ gatāva āsuṁ te,

dīpaccīva nirāsavā;

Lokanāthe dharanteva,

ahampi ca sivaṁ padaṁ.

Gamissāmī”ti cintetvā,

passantī āyumattano;

Passitvā āyusaṅkhāraṁ,

tadaheva khayaṁ gataṁ.

Pattacīvaramādāya,

nikkhamitvā sakassamā;

Purakkhatā bhikkhunībhi,

satehi sahassehi sā.

Mahiddhikā mahāpaññā,

sambuddhaṁ upasaṅkami;

Sambuddhaṁ abhivādetvā,

satthuno cakkalakkhaṇe;

Nisinnā ekamantamhi,

idaṁ vacanamabravi.

“Aṭṭhasattativassāhaṁ,

pacchimo vattate vayo;

Pabbhāramhi anuppattā,

ārocemi mahāmuni.

Paripakko vayo mayhaṁ,

parittaṁ mama jīvitaṁ;

Pahāya vo gamissāmi,

kataṁ me saraṇamattano.

Vayamhi pacchime kāle,

maraṇaṁ uparuddhati;

Ajjarattiṁ mahāvīra,

pāpuṇissāmi nibbutiṁ.

Natthi jāti jarā byādhi,

maraṇañca mahāmune;

Ajarāmaraṇaṁ puraṁ,

gamissāmi asaṅkhataṁ.

Yāvatā parisā nāma,

samupāsanti satthuno;

Aparādhamajānantī,

khamantaṁ sammukhā mune.

Saṁsaritvā ca saṁsāre,

khalitañce mamaṁ tayi;

Ārocemi mahāvīra,

aparādhaṁ khamassu me”.

Sutvāna vacanaṁ tassā,

munindo idamabravi;

“Kimuttaraṁ te vakkhāmi,

nibbānāya vajantiyā.

Iddhiñcāpi nidassehi,

mama sāsanakārike;

Parisānañca sabbāsaṁ,

kaṅkhaṁ chindassu yāvatā”.

Sutvā taṁ munino vācaṁ,

bhikkhunī sā yasodharā;

Vanditvā munirājaṁ taṁ,

idaṁ vacanamabravi.

“Yasodharā ahaṁ vīra,

agāre te pajāpati;

Sākiyamhi kule jātā,

itthiaṅge patiṭṭhitā.

Thīnaṁ satasahassānaṁ,

navutīnaṁ chaduttari;

Agāre te ahaṁ vīra,

pāmokkhā sabbā issarā.

Rūpācāraguṇūpetā,

yobbanaṭṭhā piyaṁvadā;

Sabbā maṁ apacāyanti,

devatā viya mānusā.

Kaññāsatasahassapamukhā,

Sakyaputtanivesane;

Samānasukhadukkhatā,

Devatā viya nandane.

Kāmadhātumatikkamma,

saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi,

ṭhapetvā lokanāyakaṁ”.

Sambuddhaṁ abhivādetvā,

iddhiṁ dassesi satthuno;

Nekā nānāvidhākārā,

mahāiddhīpi dassayī.

Cakkavāḷasamaṁ kāyaṁ,

sīsaṁ uttarato kuru;

Ubho pakkhā duve dīpā,

jambudīpaṁ sarīrato.

Dakkhiṇañca saraṁ piñchaṁ,

nānāsākhā tu pattakā;

Candañca sūriyañcakkhi,

merupabbatato sikhaṁ.

Cakkavāḷagiriṁ tuṇḍaṁ,

jamburukkhaṁ samūlakaṁ;

Bījamānā upāgantvā,

vandantī lokanāyakaṁ.

Hatthivaṇṇaṁ tathevassaṁ,

pabbataṁ jaladhiṁ tathā;

Candimaṁ sūriyaṁ meruṁ,

sakkavaṇṇañca dassayi.

“Yasodharā ahaṁ vīra,

pāde vandāmi cakkhuma”;

Sahassalokadhātūnaṁ,

phullapadmena chādayi.

Brahmavaṇṇañca māpetvā,

dhammaṁ desesi suññataṁ;

“Yasodharā ahaṁ vīra,

pāde vandāmi cakkhuma.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmuni.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ mayhaṁ mahāvīra,

uppannaṁ tava santike.

Pubbānaṁ lokanāthānaṁ,

saṅgamaṁ te nidassitaṁ;

Adhikāraṁ bahuṁ mayhaṁ,

tuyhatthāya mahāmune.

Yaṁ mayhaṁ pūritaṁ kammaṁ,

Kusalaṁ sarase mune;

Tuyhatthāya mahāvīra,

Puññaṁ upacitaṁ mayā.

Abhabbaṭṭhāne vajjetvā,

vārayitvā anācaraṁ;

Tuyhatthāya mahāvīra,

sañcattaṁ jīvitaṁ mayā.

Nekakoṭisahassāni,

bhariyatthāyadāsi maṁ;

Na tattha vimanā homi,

tuyhatthāya mahāmuni.

Nekakoṭisahassāni,

upakārāyadāsi maṁ;

Na tattha vimanā homi,

tuyhatthāya mahāmuni.

Nekakoṭisahassāni,

bhojanatthāyadāsi maṁ;

Na tattha vimanā homi,

tuyhatthāya mahāmuni.

Nekakoṭisahassāni,

jīvitāni pariccajiṁ;

Bhayamokkhaṁ karissanti,

dadāmi mama jīvitaṁ.

Aṅgagate alaṅkāre,

vatthe nānāvidhe bahū;

Itthimaṇḍe na gūhāmi,

tuyhatthāya mahāmuni.

Dhanadhaññapariccāgaṁ,

gāmāni nigamāni ca;

Khettaṁ puttā ca dhītā ca,

pariccattā mahāmuni.

Hatthī assā gavā cāpi,

dāsiyo paricārikā;

Tuyhatthāya mahāvīra,

pariccattā asaṅkhiyā.

Yaṁ mayhaṁ paṭimantesi,

dānaṁ dassāmi yācake;

Vimanaṁ me na passāmi,

dadato dānamuttamaṁ.

Nānāvidhaṁ bahuṁ dukkhaṁ,

saṁsāre ca bahubbidhe;

Tuyhatthāya mahāvīra,

anubhuttaṁ asaṅkhiyaṁ.

Sukhappattānumodāmi,

na ca dukkhesu dummanā;

Sabbattha tulitā homi,

tuyhatthāya mahāmuni.

Anumaggena sambuddho,

yaṁ dhammaṁ abhinīhari;

Anubhotvā sukhaṁ dukkhaṁ,

patto bodhiṁ mahāmuni.

Brahmadevañca sambuddhaṁ,

gotamaṁ lokanāyakaṁ;

Aññesaṁ lokanāthānaṁ,

saṅgamaṁ te bahuṁ mayā.

Adhikāraṁ bahuṁ mayhaṁ,

tuyhatthāya mahāmuni;

Gavesato buddhadhamme,

ahaṁ te paricārikā.

Kappe ca satasahasse,

caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro,

uppajji lokanāyako.

Paccantadesavisaye,

nimantetvā tathāgataṁ;

Tassa āgamanaṁ maggaṁ,

sodhenti tuṭṭhamānasā.

Tena kālena so āsi,

sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi,

āyato sabbadassino.

Tena kālenahaṁ āsiṁ,

kaññā brāhmaṇasambhavā;

Sumittā nāma nāmena,

upagacchiṁ samāgamaṁ.

Aṭṭha uppalahatthāni,

pūjanatthāya satthuno;

Ādāya janasammajjhe,

addasaṁ isimuggataṁ.

Cirānugataṁ dayitaṁ,

atikkantaṁ manoharaṁ;

Disvā tadā amaññissaṁ,

saphalaṁ jīvitaṁ mama.

Parakkamaṁ taṁ saphalaṁ,

addasaṁ isino tadā;

Pubbakammena sambuddhe,

cittañcāpi pasīdi me.

Bhiyyo cittaṁ pasādesiṁ,

ise uggatamānase;

Deyyaṁ aññaṁ na passāmi,

demi pupphāni te isi.

‘Pañca hatthā tava hontu,

tayo hontu mamaṁ ise;

Tena saddhiṁ samā hontu,

bodhatthāya tavaṁ ise’.

Catutthaṁ bhāṇavāraṁ.

Isi gahetvā pupphāni,

āgacchantaṁ mahāyasaṁ;

Pūjesi janasammajjhe,

bodhatthāya mahāisi.

Passitvā janasammajjhe,

dīpaṅkaro mahāmuni;

Viyākāsi mahāvīro,

isi muggatamānasaṁ.

Aparimeyye ito kappe,

dīpaṅkaro mahāmuni;

Mama kammaṁ viyākāsi,

ujubhāvaṁ mahāmuni.

‘Samacittā samakammā,

samakārī bhavissati;

Piyā hessati kammena,

tuyhatthāya mahāisi.

Sudassanā supiyā ca,

manāpā piyavādinī;

Tassa dhammesu dāyādā,

viharissati iddhikā.

Yathāpi bhaṇḍasāmuggaṁ,

anurakkhati sāmino;

Evaṁ kusaladhammānaṁ,

anurakkhissate ayaṁ.

Tassa te anukampantī,

pūrayissati pāramī;

Sīhova pañjaraṁ bhetvā,

pāpuṇissati bodhiyaṁ’.

Aparimeyye ito kappe,

yaṁ maṁ buddho viyākarī;

Taṁ vācaṁ anumodentī,

evaṅkārī bhaviṁ ahaṁ.

Tassa kammassa sukatassa,

tattha cittaṁ pasādayiṁ;

Devamanussakaṁ yoniṁ,

anubhotvā asaṅkhiyaṁ.

Sukhadukkhenubhotvāhaṁ,

devesu mānusesu ca;

Pacchime bhave sampatte,

ajāyiṁ sākiye kule.

Rūpavatī bhogavatī,

yasasīlavatī tato;

Sabbaṅgasampadā homi,

kulesu abhisakkatā.

Lābhaṁ silokaṁ sakkāraṁ,

lokadhammasamāgamaṁ;

Cittañca dukkhitaṁ natthi,

vasāmi akutobhayā.

Vuttañhetaṁ bhagavatā,

‘rañño antepure tadā;

Khattiyānaṁ pure vīra,

upakārañca niddisi.

Upakārā ca yā nārī,

yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī,

yā ca nārīnukampikā’.

Pañcakoṭisatā buddhā,

navakoṭisatāni ca;

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ.

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me;

Ekādasakoṭisatā,

buddhā dvādasa koṭiyo.

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ;

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me.

Vīsakoṭisatā buddhā,

tiṁsakoṭisatāni ca;

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ.

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me;

Cattālīsakoṭisatā,

paññāsa koṭisatāni ca.

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ;

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me.

Saṭṭhikoṭisatā buddhā,

sattatikoṭisatāni ca;

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ.

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me;

Asītikoṭisatā buddhā,

navutikoṭisatāni ca.

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ;

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me.

Koṭisatasahassāni,

honti lokagganāyakā;

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ.

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me;

Navakoṭisahassāni,

apare lokanāyakā.

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ;

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me.

Koṭisatasahassāni,

pañcāsītimahesinaṁ;

Pañcāsītikoṭisatā,

sattatiṁsā ca koṭiyo.

Etesaṁ devadevānaṁ,

mahādānaṁ pavattayiṁ;

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me.

Paccekabuddhā vītarāgā,

aṭṭhaṭṭhamakakoṭiyo;

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me.

Khīṇāsavā vītamalā,

asaṅkhiyā buddhasāvakā;

Adhikāraṁ mahā mayhaṁ,

dhammarāja suṇohi me.

Evaṁ dhamme suciṇṇānaṁ,

sadā dhammassa cārinaṁ;

Dhammacārī sukhaṁ seti,

asmiṁ loke paramhi ca.

Dhammaṁ care sucaritaṁ,

na naṁ duccaritaṁ care;

Dhammacārī sukhaṁ seti,

asmiṁ loke paramhi ca.

Nibbinditvāna saṁsāre,

pabbajiṁ anagāriyaṁ;

Sahassaparivārena,

pabbajitvā akiñcanā.

Agāraṁ vijahitvāna,

pabbajiṁ anagāriyaṁ;

Aḍḍhamāse asampatte,

catusaccamapāpuṇiṁ.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Upanenti bahū janā,

sāgareyeva ūmiyo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ.

Evaṁ bahuvidhaṁ dukkhaṁ,

sampattī ca bahubbidhā;

Visuddhibhāvaṁ sampattā,

labhāmi sabbasampadā.

Yā dadāti sakattānaṁ,

puññatthāya mahesino;

Sahāyasampadā honti,

nibbānapadamasaṅkhataṁ.

Parikkhīṇaṁ atītañca,

Paccuppannaṁ anāgataṁ;

Sabbakammaṁ mamaṁ khīṇaṁ,

Pāde vandāmi cakkhuma”.

Itthaṁ sudaṁ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharātheriyāpadānaṁ aṭṭhamaṁ.