sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

9 Yasodharāpamukhadasabhikkhunīsahassaapadāna

“Kappe ca satasahasse,

caturo ca asaṅkhiye;

Dīpaṅkaro nāma jino,

uppajji lokanāyako.

Dīpaṅkaro mahāvīro,

viyākāsi vināyako;

Sumedhañca sumittañca,

samānasukhadukkhataṁ.

Sadevakañca passanto,

vicaranto sadevakaṁ;

Tesaṁ pakittane amhe,

upagamma samāgamaṁ.

Amhaṁ sabbapati hohi,

anāgatasamāgame;

Sabbāva tuyhaṁ bhariyā,

manāpā piyavādikā.

Dānaṁ sīlamayaṁ sabbaṁ,

bhāvanā ca subhāvitā;

Dīgharattañca no sabbaṁ,

pariccattaṁ mahāmune.

Gandhaṁ vilepanaṁ mālaṁ,

dīpañca ratanāmayaṁ;

Yaṁ kiñci patthitaṁ sabbaṁ,

pariccattaṁ mahāmuni.

Aññaṁ vāpi kataṁ kammaṁ,

paribhogañca mānusaṁ;

Dīgharattañhi no sabbaṁ,

pariccattaṁ mahāmuni.

Anekajātisaṁsāraṁ,

bahuṁ puññampi no kataṁ;

Issaramanubhotvāna,

saṁsaritvā bhavābhave.

Pacchime bhave sampatte,

sakyaputtanivesane;

Nānākulūpapannāyo,

accharā kāmavaṇṇinī.

Lābhaggena yasaṁ pattā,

pūjitā sabbasakkatā;

Lābhiyo annapānānaṁ,

sadā sammānitā mayaṁ.

Agāraṁ pajahitvāna,

pabbajimhanagāriyaṁ;

Aḍḍhamāse asampatte,

sabbā pattāmha nibbutiṁ.

Lābhiyo annapānānaṁ,

vatthasenāsanāni ca;

Upenti paccayā sabbe,

sadā sakkatapūjitā.

Kilesā jhāpitā amhaṁ,

…pe…

viharāma anāsavā.

Svāgataṁ vata no āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhadasabhikkhunīsahassāpadānaṁ navamaṁ.