sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

10 Yasodharāpamukhaaṭṭhārasabhikkhunīsahassaapadāna

Aṭṭhārasasahassāni,

bhikkhunī sakyasambhavā;

Yasodharāpamukhāni,

sambuddhaṁ upasaṅkamuṁ.

Aṭṭhārasasahassāni,

sabbā honti mahiddhikā;

Vandantī munino pāde,

ārocenti yathābalaṁ.

“Jāti khīṇā jarā byādhi,

maraṇañca mahāmuni;

Anāsavaṁ padaṁ santaṁ,

amataṁ yāma nāyaka.

Khalitañce pure atthi,

sabbāsampi mahāmuni;

Aparādhamajānantī,

khama amhaṁ vināyaka”.

“Iddhiñcāpi nidassetha,

mama sāsanakārikā;

Parisānañca sabbāsaṁ,

kaṅkhaṁ chindatha yāvatā”.

“Yasodharā mahāvīra,

manāpā piyadassanā;

Sabbā tuyhaṁ mahāvīra,

agārasmiṁ pajāpati.

Thīnaṁ satasahassānaṁ,

navutīnaṁ chaduttari;

Agāre te mayaṁ vīra,

pāmokkhā sabbā issarā.

Rūpācāraguṇūpetā,

yobbanaṭṭhā piyaṁvadā;

Sabbā no apacāyanti,

devatā viya mānusā.

Aṭṭhārasasahassāni,

sabbā sākiyasambhavā;

Yasodharāsahassāni,

pāmokkhā issarā tadā.

Kāmadhātumatikkamma,

saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi,

sahassānaṁ mahāmuni”.

Sambuddhaṁ abhivādetvā,

iddhiṁ dassaṁsu satthuno;

Nekā nānāvidhākārā,

mahāiddhīpi dassayuṁ.

Cakkavāḷasamaṁ kāyaṁ,

sīsaṁ uttarato kuru;

Ubho pakkhā duve dīpā,

jambudīpaṁ sarīrato.

Dakkhiṇañca saraṁ piñchaṁ,

nānāsākhā tu pattakā;

Candañca sūriyañcakkhi,

merupabbatato sikhaṁ.

Cakkavāḷagiriṁ tuṇḍaṁ,

jamburukkhaṁ samūlakaṁ;

Bījamānā upāgantvā,

vandantī lokanāyakaṁ.

Hatthivaṇṇaṁ tathevassaṁ,

pabbataṁ jaladhiṁ tathā;

Candañca sūriyaṁ meruṁ,

sakkavaṇṇañca dassayuṁ.

“Yasodharā mayaṁ vīra,

pāde vandāma cakkhuma;

Tava cirapabhāvena,

nipphannā naranāyaka.

Iddhīsu ca vasī homa,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homa mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ amhaṁ mahāvīra,

uppannaṁ tava santike.

Pubbānaṁ lokanāthānaṁ,

saṅgamaṁ no nidassitaṁ;

Adhikārā bahū amhaṁ,

tuyhatthāya mahāmune.

Yaṁ amhaṁ pūritaṁ kammaṁ,

kusalaṁ sarase mune;

Tuyhatthāya mahāvīra,

puññānupacitāni no.

Abhabbaṭṭhāne vajjetvā,

vārayimha anācaraṁ;

Tuyhatthāya mahāvīra,

cattāni jīvitāni no.

Nekakoṭisahassāni,

bhariyatthāyadāsi no;

Na tattha vimanā homa,

tuyhatthāya mahāmune.

Nekakoṭisahassāni,

upakārāyadāsi no;

Na tattha vimanā homa,

tuyhatthāya mahāmune.

Nekakoṭisahassāni,

bhojanatthāyadāsi no;

Na tattha vimanā homa,

tuyhatthāya mahāmune.

Nekakoṭisahassāni,

jīvitāni cajimhase;

Bhayamokkhaṁ karissāma,

jīvitāni cajimhase.

Aṅgagate alaṅkāre,

vatthe nānāvidhe bahū;

Itthibhaṇḍe na gūhāma,

tuyhatthāya mahāmune.

Dhanadhaññapariccāgaṁ,

gāmāni nigamāni ca;

Khettaṁ puttā ca dhītā ca,

pariccattā mahāmune.

Hatthī assā gavā cāpi,

dāsiyo paricārikā;

Tuyhatthāya mahāvīra,

pariccattaṁ asaṅkhiyaṁ.

Yaṁ amhe paṭimantesi,

‘dānaṁ dassāma yācake’;

Vimanaṁ no na passāma,

dadato dānamuttamaṁ.

Nānāvidhaṁ bahuṁ dukkhaṁ,

saṁsāre ca bahubbidhe;

Tuyhatthāya mahāvīra,

anubhuttaṁ asaṅkhiyaṁ.

Sukhappattānumodāma,

na ca dukkhesu dummanā;

Sabbattha tulitā homa,

tuyhatthāya mahāmune.

Anumaggena sambuddho,

yaṁ dhammaṁ abhinīhari;

Anubhotvā sukhaṁ dukkhaṁ,

patto bodhiṁ mahāmune.

Brahmadevañca sambuddhaṁ,

gotamaṁ lokanāyakaṁ;

Aññesaṁ lokanāthānaṁ,

saṅgamaṁ tehi no bahū.

Adhikāraṁ bahuṁ amhe,

tuyhatthāya mahāmune;

Gavesato buddhadhamme,

mayaṁ te paricārikā.

Kappe ca satasahasse,

caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro,

uppajji lokanāyako.

Paccantadesavisaye,

nimantetvā tathāgataṁ;

Tassa āgamanaṁ maggaṁ,

sodhenti tuṭṭhamānasā.

Tena kālena so āsi,

sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi,

āyato sabbadassino.

Tena kālena ahumha,

sabbā brāhmaṇasambhavā;

Thalūdajāni pupphāni,

āharimha samāgamaṁ.

Tasmiṁ so samaye buddho,

dīpaṅkaro mahāyaso;

Viyākāsi mahāvīro,

isimuggatamānasaṁ.

Calatī ravatī puthavī,

saṅkampati sadevake;

Tassa kammaṁ pakittente,

isimuggatamānasaṁ.

Devakaññā manussā ca,

mayañcāpi sadevakā;

Nānāpūjanīyaṁ bhaṇḍaṁ,

pūjayitvāna patthayuṁ.

Tesaṁ buddho viyākāsi,

jotidīpa sanāmako;

‘Ajja ye patthitā atthi,

te bhavissanti sammukhā’.

Aparimeyye ito kappe,

yaṁ no buddho viyākari;

Taṁ vācamanumodentā,

evaṅkārī ahumha no.

Tassa kammassa sukatassa,

tassa cittaṁ pasādayuṁ;

Devamānusikaṁ yoniṁ,

anubhotvā asaṅkhiyaṁ.

Sukhadukkhenubhotvāna,

devesu mānusesu ca;

Pacchime bhave sampatte,

jātāmha sākiye kule.

Rūpavatī bhogavatī,

yasasīlavatī tato;

Sabbaṅgasampadā homa,

kulesu abhisakkatā.

Lābhaṁ silokaṁ sakkāraṁ,

lokadhammasamāgamaṁ;

Cittañca dukkhitaṁ natthi,

vasāma akutobhayā.

Vuttañhetaṁ bhagavatā,

‘rañño antepure tadā;

Khattiyānaṁ pure vīra,

upakārañca niddisi.

Upakārā ca yā nārī,

yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī,

yā ca nārīnukampikā.

Dhammaṁ care sucaritaṁ,

na naṁ duccaritaṁ care;

Dhammacārī sukhaṁ seti,

asmiṁ loke paramhi ca’.

Agāraṁ vijahitvāna,

pabbajimhanagāriyaṁ;

Aḍḍhamāse asampatte,

catusaccaṁ phusimha no.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Upanenti bahū amhe,

sāgarasseva ūmiyo.

Kilesā jhāpitā amhaṁ,

bhavā sabbe samūhatā;

Nāgīva bandhanaṁ chetvā,

viharāma anāsavā.

Svāgataṁ vata no āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ.

Evaṁ bahuvidhaṁ dukkhaṁ,

sampattī ca bahubbidhā;

Visuddhabhāvaṁ sampattā,

labhāma sabbasampadā.

Yā dadanti sakattānaṁ,

puññatthāya mahesino;

Sahāyasampadā honti,

nibbānapadamasaṅkhataṁ.

Parikkhīṇaṁ atītañca,

paccuppannaṁ anāgataṁ;

Sabbakammampi no khīṇaṁ,

pāde vandāma cakkhuma”.

“Nibbānāya vadantīnaṁ,

Kiṁ vo vakkhāma uttari;

Santasaṅkhatadosañhi,

Pappotha amataṁ padaṁ”.

Itthaṁ sudaṁ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhaaṭṭhārasabhikkhunīsahassāpadānaṁ dasamaṁ.

Kuṇḍalakesīvaggo tatiyo.

Tassuddānaṁ

Kuṇḍalā gotamī ceva,

dhammadinnā ca sakulā;

Varanandā ca soṇā ca,

kāpilānī yasodharā.

Dasasahassabhikkhunī,

aṭṭhārasasahassakā;

Gāthāsatāni cattāri,

cha ca sattatimeva ca.