sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

2 Caturāsītibhikkhunīsahassaapadāna

“Cullāsītisahassāni,

brāhmaññakulasambhavā;

Sukhumālahatthapādā,

pure tuyhaṁ mahāmune.

Vessasuddakule jātā,

devā nāgā ca kinnarā;

Cātuddīpā bahū kaññā,

pure tuyhaṁ mahāmune.

Kāci pabbajitā atthi,

sabbadassāvino bahū;

Devā ca kinnarā nāgā,

phusissanti anāgate.

Anubhotvā yasaṁ sabbaṁ,

Patvāna sabbasampadā;

Tumhaṁ pasādaṁ paṭiladdhā,

Bujjhissanti anāgate.

Amhe brāhmaṇadhītā tu,

brāhmaññakulasambhavā;

Pekkhato no mahāvīra,

pāde vandāma cakkhuma.

Upāhatā bhavā sabbe,

mūlataṇhā samūhatā;

Samucchinnā anusayā,

puññasaṅkhāradālitā.

Samādhigocarā sabbā,

samāpattivasī katā;

Jhānena dhammaratiyā,

viharissāma no sadā.

Bhavanetti avijjā ca,

saṅkhārāpi ca khepitā;

Sududdasaṁ padaṁ gantvā,

anujānātha nāyaka”.

“Upakārā mamaṁ tumhe,

dīgharattaṁ katāvino;

Catunnaṁ saṁsayaṁ chetvā,

sabbā gacchantu nibbutiṁ”.

Vanditvā munino pāde,

katvā iddhivikubbanaṁ;

Kāci dassenti ālokaṁ,

andhakāramathāparā.

Dassenti candasūriye,

sāgarañca samacchakaṁ;

Sineruṁ paribhaṇḍañca,

dassenti pārichattakaṁ.

Tāvatiṁsañca bhavanaṁ,

yāmaṁ dassenti iddhiyā;

Tusitaṁ nimmite deve,

vasavattī mahissare.

Brahmāno kāci dassenti,

caṅkamañca mahārahaṁ;

Brahmavaṇṇañca māpetvā,

dhammaṁ desenti suññataṁ.

Nānāvikubbanaṁ katvā,

iddhiṁ dassiya satthuno;

Dassayiṁsu balaṁ sabbā,

pāde vandiṁsu satthuno.

“Iddhīsu ca vasī homa,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homa mahāmune.

Pubbenivāsaṁ jānāma,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ amhaṁ mahāvīra,

uppannaṁ tava santike.

Pubbānaṁ lokanāthānaṁ,

saṅgamaṁ no nidassitaṁ;

Adhikāraṁ bahuṁ amhaṁ,

tuyhatthāya mahāmune.

Yaṁ amhehi kataṁ kammaṁ,

kusalaṁ sara taṁ mune;

Tuyhatthāya mahāvīra,

puññānupacitāni no.

Satasahassito kappe,

padumuttaro mahāmuni;

Puraṁ haṁsavatī nāma,

sambuddhassa kulāsayaṁ.

Dvārena haṁsavatiyā,

gaṅgā sandati sabbadā;

Ubbāḷhā nadiyā bhikkhū,

gamanaṁ na labhanti te.

Divasaṁ dve tayo ceva,

sattāhaṁ māsikaṁ tato;

Catumāsampi sampuṇṇaṁ,

gamanaṁ na labhanti te.

Tadā ahu sattasāro,

jaṭilo nāma raṭṭhiko;

Oruddhe bhikkhavo disvā,

setuṁ gaṅgāya kārayi.

Tadā satasahassehi,

setuṁ gaṅgāya kārayi;

Saṅghassa orime tīre,

vihārañca akārayi.

Itthiyo purisā ceva,

uccanīcakulāni ca;

Tassa setuṁ vihārañca,

samabhāgaṁ akaṁsu te.

Amhe aññe ca mānujā,

vippasannena cetasā;

Tassa dhammesu dāyādā,

nagare janapadesu ca.

Itthī pumā kumārā ca,

bahū ceva kumārikā;

Setuno ca vihārassa,

vālukā ākiriṁsu te.

Vīthiṁ sammajjanaṁ katvā,

kadalīpuṇṇaghaṭe dhaje;

Dhūpaṁ cuṇṇañca mālañca,

kāraṁ katvāna satthuno.

Setuvihāre kāretvā,

nimantetvā vināyakaṁ;

Mahādānaṁ daditvāna,

sambodhiṁ abhipatthayiṁ.

Padumuttaro mahāvīro,

tārako sabbapāṇinaṁ;

Anumodanīyaṅkāsi,

jaṭilassa mahāmuni.

‘Satasahassātikkante,

kappo hessati bhaddako;

Bhavābhavenubhotvāna,

pāpuṇissati bodhiyaṁ.

Kāci hatthaparikammaṁ,

katāvī naranāriyo;

Anāgatamhi addhāne,

sabbā hessanti sammukhā’.

Tena kammavipākena,

cetanāpaṇidhīhi ca;

Uppannā devabhavanaṁ,

tuyhaṁ tā paricārikā.

Dibbasukhaṁ asaṅkhiyaṁ,

mānusañca asaṅkhiyaṁ;

Tuyhaṁ te paricārema,

saṁsarimha bhavābhave.

Satasahassito kappe,

sukataṁ kammasampadaṁ;

Sukhumālī manussānaṁ,

atho devapure vare.

Rūpabhogayase ceva,

atho kittiñca sakkataṁ;

Labhāma satataṁ sabbaṁ,

sukataṁ kammasampadaṁ.

Pacchime bhave sampatte,

jātāmha brāhmaṇe kule;

Sukhumālahatthapādā,

sakyaputtanivesane.

Sabbakālampi pathaviṁ,

na passāma na laṅkataṁ;

Cikkhallabhūmimasuciṁ,

na passāma mahāmune.

Agāraṁ vasante amhe,

sakkāraṁ sabbakālikaṁ;

Upanenti sadā sabbaṁ,

pubbakammaphalena no.

Agāraṁ pajahitvāna,

pabbajitvānagāriyaṁ;

Saṁsārapathanitthiṇṇā,

vītarāgā bhavāmase.

Cīvaraṁ piṇḍapātañca,

paccayaṁ sayanāsanaṁ;

Upanenti sadā amhe,

sahassāni tato tato.

Kilesā jhāpitā amhaṁ,

…pe…

viharāma anāsavā.

Svāgataṁ vata no āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ caturāsītibrāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Caturāsītibhikkhunīsahassāpadānaṁ dutiyaṁ.