sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

4 Siṅgālamātutherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadāhaṁ haṁsavatiyaṁ,

jātāmaccakule ahuṁ;

Nānāratanapajjote,

iddhe phīte mahaddhane.

Pitunā saha gantvāna,

mahājanapurakkhatā;

Dhammaṁ buddhassa sutvāna,

pabbajiṁ anagāriyaṁ.

Pabbajitvāna kāyena,

pāpakammaṁ vivajjayiṁ;

Vacīduccaritaṁ hitvā,

ājīvaṁ parisodhayiṁ.

Buddhe pasannā dhamme ca,

saṅghe ca tibbagāravā;

Saddhammassavane yuttā,

buddhadassanalālasā.

Aggaṁ saddhādhimuttānaṁ,

assosiṁ bhikkhuniṁ tadā;

Taṁ ṭhānaṁ patthayitvāna,

tisso sikkhā apūrayiṁ.

Tato maṁ sugato āha,

karuṇānugatāsayo;

‘Yassa saddhā tathāgate,

acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṁ,

ariyakantaṁ pasaṁsitaṁ.

Saṅghe pasādo yassatthi,

ujubhūtañca dassanaṁ;

Adaliddoti taṁ āhu,

amoghaṁ tassa jīvitaṁ.

Tasmā saddhañca sīlañca,

pasādaṁ dhammadassanaṁ;

Anuyuñjetha medhāvī,

saraṁ buddhāna sāsanaṁ’.

Taṁ sutvāhaṁ pamuditā,

apucchiṁ paṇidhiṁ mama;

Tadā anomo amito,

byākarittha vināyako;

‘Buddhe pasannā kalyāṇī,

lacchase taṁ supatthitaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Siṅgālakassa mātāti,

hessati satthu sāvikā’.

Taṁ sutvā muditā hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacittā paricariṁ,

paṭipattīhi nāyakaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

giribbajapuruttame;

Jātā seṭṭhikule phīte,

mahāratanasañcaye.

Putto siṅgālako nāma,

mamāsi vipathe rato;

Diṭṭhigahanapakkhando,

disāpūjanatapparo.

Nānādisā namassantaṁ,

piṇḍāya nagaraṁ vajaṁ;

Taṁ disvā ovadī buddho,

magge ṭhatvā vināyako.

Tassa desayato dhammaṁ,

panādo vimhayo ahu;

Dvekoṭinaranārīnaṁ,

dhammābhisamayo ahu.

Tadāhaṁ parisaṁ gantvā,

sutvā sugatabhāsitaṁ;

Sotāpattiphalaṁ pattā,

pabbajiṁ anagāriyaṁ.

Na cireneva kālena,

buddhadassanalālasā;

Anussatiṁ taṁ bhāvetvā,

arahattamapāpuṇiṁ.

Dassanatthāya buddhassa,

sabbadā ca vajāmahaṁ;

Atittāyeva passāmi,

rūpaṁ nayananandanaṁ.

Sabbapāramisambhūtaṁ,

lakkhīnilayanaṁ varaṁ;

Rūpaṁ sabbasubhākiṇṇaṁ,

atittā viharāmahaṁ.

Jino tasmiṁ guṇe tuṭṭho,

etadagge ṭhapesi maṁ;

‘Siṅgālakassa yā mātā,

aggā saddhādhimuttikā’.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmuni.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ mama mahāvīra,

uppannaṁ tava santike.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti.

Siṅgālamātutheriyāpadānaṁ catutthaṁ.