sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

5. Sukkātherīapadāna

“Ekanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammavipassako.

Tadāhaṁ bandhumatiyaṁ,

jātā aññatare kule;

Dhammaṁ sutvāna munino,

pabbajiṁ anagāriyaṁ.

Bahussutā dhammadharā,

paṭibhānavatī tathā;

Vicittakathikā cāpi,

jinasāsanakārikā.

Tadā dhammakathaṁ katvā,

hitāya janataṁ bahuṁ;

Tato cutāhaṁ tusitaṁ,

upapannā yasassinī.

Ekattiṁse ito kappe,

sikhī viya sikhī jino;

Tapanto yasasā loke,

uppajji vadataṁ varo.

Tadāpi pabbajitvāna,

buddhasāsanakovidā;

Jotetvā jinavākyāni,

tatopi tidivaṁ gatā.

Ekattiṁseva kappamhi,

vessabhū nāma nāyako;

Uppajjittha mahāñāṇī,

tadāpi ca tathevahaṁ.

Pabbajitvā dhammadharā,

jotayiṁ jinasāsanaṁ;

Gantvā marupuraṁ rammaṁ,

anubhosiṁ mahāsukhaṁ.

Imamhi bhaddake kappe,

kakusandho jinuttamo;

Uppajji narasaraṇo,

tadāpi ca tathevahaṁ.

Pabbajitvā munimataṁ,

jotayitvā yathāyukaṁ;

Tato cutāhaṁ tidivaṁ,

agaṁ sabhavanaṁ yathā.

Imasmiṁyeva kappamhi,

koṇāgamananāyako;

Uppajji lokasaraṇo,

araṇo amataṅgato.

Tadāpi pabbajitvāna,

sāsane tassa tādino;

Bahussutā dhammadharā,

jotayiṁ jinasāsanaṁ.

Imasmiṁyeva kappamhi,

kassapo munimuttamo;

Uppajji lokasaraṇo,

araṇo maraṇantagū.

Tassāpi naravīrassa,

pabbajitvāna sāsane;

Pariyāpuṭasaddhammā,

paripucchā visāradā.

Susīlā lajjinī ceva,

tīsu sikkhāsu kovidā;

Bahuṁ dhammakathaṁ katvā,

yāvajīvaṁ mahāmune.

Tena kammavipākena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

giribbajapuruttame;

Jātā seṭṭhikule phīte,

mahāratanasañcaye.

Yadā bhikkhusahassena,

parivuto lokanāyako;

Upāgami rājagahaṁ,

sahassakkhena vaṇṇito.

Danto dantehi saha purāṇajaṭilehi,

Vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo,

Rājagahaṁ pāvisi bhagavā.

Disvā buddhānubhāvaṁ taṁ,

sutvāva guṇasañcayaṁ;

Buddhe cittaṁ pasādetvā,

pūjayiṁ taṁ yathābalaṁ.

Aparena ca kālena,

dhammadinnāya santike;

Agārā nikkhamitvāna,

pabbajiṁ anagāriyaṁ.

Kesesu chijjamānesu,

kilese jhāpayiṁ ahaṁ;

Uggahiṁ sāsanaṁ sabbaṁ,

pabbajitvā cirenahaṁ.

Tato dhammamadesesiṁ,

mahājanasamāgame;

Dhamme desiyamānamhi,

dhammābhisamayo ahu.

Nekapāṇasahassānaṁ,

taṁ viditvātivimhito;

Abhippasanno me yakkho,

bhamitvāna giribbajaṁ.

Kiṁ me katā rājagahe manussā,

Madhuṁ pītāva acchare;

Ye sukkaṁ na upāsanti,

Desentiṁ amataṁ padaṁ.

Tañca appaṭivānīyaṁ,

asecanakamojavaṁ;

Pivanti maññe sappaññā,

valāhakamivaddhagū.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ mama mahāvīra,

uppannaṁ tava santike.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ sukkā bhikkhunī imā gāthāyo abhāsitthāti.

Sukkātheriyāpadānaṁ pañcamaṁ.

Pañcamaṁ bhāṇavāraṁ.