sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

6 Abhirūpanandātherīapadāna

“Ekanavutito kappe,

vipassī nāma nāyako;

Uppajji cārudassano,

sabbadhammesu cakkhumā.

Tadāhaṁ bandhumatiyaṁ,

iddhe phīte mahākule;

Jātā surūpā dayitā,

pūjanīyā janassa ca.

Upagantvā mahāvīraṁ,

vipassiṁ lokanāyakaṁ;

Dhammaṁ suṇitvā saraṇaṁ,

upesiṁ naranāyakaṁ.

Sīlesu saṁvutā hutvā,

nibbute ca naruttame;

Dhātuthūpassa upari,

soṇṇacchattamapūjayiṁ.

Muttacāgā sīlavatī,

yāvajīvaṁ tato cutā;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsūpagā ahaṁ.

Tadā dasahi ṭhānehi,

adhibhotvāna sesake;

Rūpasaddehi gandhehi,

rasehi phusanehi ca.

Āyunāpi ca vaṇṇena,

sukhena yasasāpi ca;

Tathevādhipateyyena,

adhigayha virocahaṁ.

Pacchime ca bhave dāni,

jātāhaṁ kapilavhaye;

Dhītā khemakasakkassa,

nandā nāmāti vissutā.

Abhirūpasampadampi,

ahu me kantisūcakaṁ;

Yadāhaṁ yobbanappattā,

rūpalāvaññabhūsitā.

Tadā mamatthe sakyānaṁ,

vivādo sumahā ahu;

Pabbājesi tato tāto,

‘mā sakyā vinassiṁsu’ti.

Pabbajitvā tathāgataṁ,

rūpadessiṁ naruttamaṁ;

Sutvāna nopagacchāmi,

mama rūpena gabbitā.

Ovādampi na gacchāmi,

buddhadassanabhīrutā;

Tadā jino upāyena,

upanetvā sasantikaṁ.

Tissitthiyo nidassesi,

iddhiyā maggakovido;

Accharārūpasadisaṁ,

taruṇiṁ jaritaṁ mataṁ.

Tāyo disvā susaṁviggā,

virattāse kaḷevare;

Aṭṭhāsiṁ bhavanibbindā,

tadā maṁ āha nāyako.

‘Āturaṁ asuciṁ pūtiṁ,

passa nande samussayaṁ;

Uggharantaṁ paggharantaṁ,

bālānaṁ abhinanditaṁ.

Asubhāya cittaṁ bhāvehi,

ekaggaṁ susamāhitaṁ;

Yathā idaṁ tathā etaṁ,

yathā etaṁ tathā idaṁ.

Evametaṁ avekkhantī,

rattindivamatanditā;

Tato sakāya paññāya,

abhinibbijjha vacchasi’.

Tassā me appamattāya,

vicarantiyā yoniso;

Yathābhūtaṁ ayaṁ kāyo,

diṭṭho santarabāhiro.

Atha nibbindahaṁ kāye,

ajjhattañca virajjahaṁ;

Appamattā visaṁyuttā,

upasantāmhi nibbutā.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ mama mahāvīra,

uppannaṁ tava santike.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti.

Abhirūpanandātheriyāpadānaṁ chaṭṭhaṁ.