sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

7 Aḍḍhakāsitherīapadāna

“Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Tadāhaṁ pabbajitvāna,

tassa buddhassa sāsane;

Saṁvutā pātimokkhamhi,

indriyesu ca pañcasu.

Mattaññunī ca asane,

yuttā jāgariyepi ca;

Vasantī yuttayogāhaṁ,

bhikkhuniṁ vigatāsavaṁ.

Akkosiṁ duṭṭhacittāhaṁ,

gaṇiketi bhaṇiṁ tadā;

Tena pāpena kammena,

nirayamhi apaccisaṁ.

Tena kammāvasesena,

ajāyiṁ gaṇikākule;

Bahusova parādhīnā,

pacchimāya ca jātiyaṁ.

Kāsīsu seṭṭhikulajā,

brahmacārībalenahaṁ;

Accharā viya devesu,

ahosiṁ rūpasampadā.

Disvāna dassanīyaṁ maṁ,

giribbajapuruttame;

Gaṇikatte nivesesuṁ,

akkosanabalena me.

Sāhaṁ sutvāna saddhammaṁ,

buddhaseṭṭhena desitaṁ;

Pubbavāsanasampannā,

pabbajiṁ anagāriyaṁ.

Tadūpasampadatthāya,

gacchantī jinasantikaṁ;

Magge dhutte ṭhite sutvā,

labhiṁ dūtopasampadaṁ.

Sabbakammaṁ parikkhīṇaṁ,

puññaṁ pāpaṁ tatheva ca;

Sabbasaṁsāramuttiṇṇā,

gaṇikattañca khepitaṁ.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ mama mahāvīra,

uppannaṁ tava santike.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ aḍḍhakāsi bhikkhunī imā gāthāyo abhāsitthāti.

Aḍḍhakāsitheriyāpadānaṁ sattamaṁ.