sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

8 Puṇṇikātherīapadāna

“Vipassino bhagavato,

sikhino vessabhussa ca;

Kakusandhassa munino,

koṇāgamanatādino.

Kassapassa ca buddhassa,

pabbajitvāna sāsane;

Bhikkhunī sīlasampannā,

nipakā saṁvutindriyā.

Bahussutā dhammadharā,

dhammatthapaṭipucchikā;

Uggahetā ca dhammānaṁ,

sotā payirupāsitā.

Desentī janamajjhehaṁ,

ahosiṁ jinasāsane;

Bāhusaccena tenāhaṁ,

pesalā atimaññisaṁ.

Pacchime ca bhave dāni,

sāvatthiyaṁ puruttame;

Anāthapiṇḍino gehe,

jātāhaṁ kumbhadāsiyā.

Gatā udakahāriyaṁ,

sotthiyaṁ dijamaddasaṁ;

Sītaṭṭaṁ toyamajjhamhi,

taṁ disvā idamabraviṁ.

‘Udahārī ahaṁ sīte,

sadā udakamotariṁ;

Ayyānaṁ daṇḍabhayabhītā,

vācādosabhayaṭṭitā.

Kassa brāhmaṇa tvaṁ bhīto,

sadā udakamotari;

Vedhamānehi gattehi,

sītaṁ vedayase bhusaṁ’.

‘Jānantī vata maṁ bhoti,

puṇṇike paripucchasi;

Karontaṁ kusalaṁ kammaṁ,

rundhantaṁ katapāpakaṁ.

Yo ce vuḍḍho daharo vā,

pāpakammaṁ pakubbati;

Dakābhisiñcanā sopi,

pāpakammā pamuccati’.

Uttarantassa akkhāsiṁ,

dhammatthasaṁhitaṁ padaṁ;

Tañca sutvā sa saṁviggo,

pabbajitvārahā ahu.

Pūrentī ūnakasataṁ,

jātā dāsikule yato;

Tato puṇṇāti nāmaṁ me,

bhujissaṁ maṁ akaṁsu te.

Seṭṭhiṁ tatonujānetvā,

pabbajiṁ anagāriyaṁ;

Na cireneva kālena,

arahattamapāpuṇiṁ.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ me vimalaṁ suddhaṁ,

buddhaseṭṭhassa vāhasā.

Bhāvanāya mahāpaññā,

suteneva sutāvinī;

Mānena nīcakulajā,

na hi kammaṁ vinassati.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.

Puṇṇikātheriyāpadānaṁ aṭṭhamaṁ.