sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

9 Ambapālitherīapadāna

“Yo raṁsiphusitāveḷo,

phusso nāma mahāmuni;

Tassāhaṁ bhaginī āsiṁ,

ajāyiṁ khattiye kule.

Tassa dhammaṁ suṇitvāhaṁ,

vippasannena cetasā;

Mahādānaṁ daditvāna,

patthayiṁ rūpasampadaṁ.

Ekattiṁse ito kappe,

sikhī lokagganāyako;

Uppanno lokapajjoto,

tilokasaraṇo jino.

Tadāruṇapure ramme,

brāhmaññakulasambhavā;

Vimuttacittaṁ kupitā,

bhikkhuniṁ abhisāpayiṁ.

‘Vesikāva anācārā’,

jinasāsanadūsikā;

Evaṁ akkosayitvāna,

tena pāpena kammunā.

Dāruṇaṁ nirayaṁ gantvā,

mahādukkhasamappitā;

Tato cutā manussesu,

upapannā tapassinī.

Dasajātisahassāni,

gaṇikattamakārayiṁ;

Tamhā pāpā na muccissaṁ,

bhutvā duṭṭhavisaṁ yathā.

Brahmacariyamasevissaṁ,

kassape jinasāsane;

Tena kammavipākena,

ajāyiṁ tidase pure.

Pacchime bhave sampatte,

ahosiṁ opapātikā;

Ambasākhantare jātā,

ambapālīti tenahaṁ.

Parivutā pāṇakoṭīhi,

pabbajiṁ jinasāsane;

Pattāhaṁ acalaṁ ṭhānaṁ,

dhītā buddhassa orasā.

Iddhīsu ca vasī homi,

sotadhātuvisuddhiyā;

Cetopariyañāṇassa,

vasī homi mahāmuni.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ me vimalaṁ suddhaṁ,

buddhaseṭṭhassa vāhasā.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ ambapāli bhikkhunī imā gāthāyo abhāsitthāti.

Ambapālitheriyāpadānaṁ navamaṁ.