sutta » kn » thi-ap » Therīapadāna

Khattiyāvagga

10 Pesalātherīapadāna

“Imamhi bhaddake kappe,

brahmabandhu mahāyaso;

Kassapo nāma gottena,

uppajji vadataṁ varo.

Sāvatthiyaṁ pure vare,

upāsakakule ahaṁ;

Pasūtā taṁ jinavaraṁ,

disvā sutvā ca desanaṁ.

Taṁ vīraṁ saraṇaṁ gantvā,

sīlāni ca samādiyiṁ;

Kadāci so mahāvīro,

mahājanasamāgame.

Attano abhisambodhiṁ,

pakāsesi narāsabho;

Ananussutadhammesu,

pubbe dukkhādikesu ca.

Cakkhu ñāṇañca paññā ca,

vijjāloko ca āsi me;

Taṁ sutvā uggahetvāna,

paripucchiñca bhikkhavo.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

Jātā seṭṭhimahākule;

Upecca buddhaṁ saddhammaṁ,

Sutvā saccūpasaṁhitaṁ.

Pabbajitvācireneva,

saccatthāni vicintayaṁ;

Khepetvā āsave sabbe,

arahattamapāpuṇiṁ.

Iddhīsu ca vasī homi,

dibbāya sotadhātuyā;

Cetopariyañāṇassa,

vasī homi mahāmune.

Pubbenivāsaṁ jānāmi,

dibbacakkhu visodhitaṁ;

Sabbāsavā parikkhīṇā,

natthi dāni punabbhavo.

Atthadhammaniruttīsu,

paṭibhāne tatheva ca;

Ñāṇaṁ me vimalaṁ suddhaṁ,

buddhaseṭṭhassa vāhasā.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgīva bandhanaṁ chetvā,

viharāmi anāsavā.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

Vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

Kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ pesalā bhikkhunī imā gāthāyo abhāsitthāti.

Pesalātheriyāpadānaṁ dasamaṁ.

Khattiyāvaggo catuttho.

Tassuddānaṁ

Khattiyā brāhmaṇī ceva,

tathā uppaladāyikā;

Siṅgālamātā sukkā ca,

abhirūpā aḍḍhakāsikā.

Puṇṇā ca ambapālī ca,

pesalāti ca tā dasa;

Gāthāyo dvisatānettha,

dvicattālīsa cuttari.

Atha vagguddānaṁ

Sumedhā ekūposathā,

kuṇḍalakesī khattiyā;

Sahassaṁ tisatā gāthā,

sattatālīsa piṇḍitā.

Saha uddānagāthāhi,

gaṇitāyo vibhāvibhi;

Sahassaṁ tisataṁ gāthā,

sattapaññāsameva cāti.

Therikāpadānaṁ samattaṁ.

Apadānapāḷi samattā.