sutta » kn » ud » vagga1 » Udāna 1.6

Translators: sujato

Heartfelt Sayings 1.6

Mahākassapasutta

With Mahākassapa

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno.
Now at that time Venerable Mahākassapa was staying in the Pipphali cave, and he was sick, suffering, gravely ill.

Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi.
Then after some time he recovered from that illness.

Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi:
It occurred to him,

“yannūnāhaṁ rājagahaṁ piṇḍāya paviseyyan”ti.
“Why not enter Rājagaha for almsfood?”

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṁ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya.
Now at that time five hundred deities were ready and eager for the chance to offer alms to Mahākassapa.

Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi—
But Mahākasspa refused those deities. In the morning, he robed up, took his bowl and robe, and entered Rājagaha for alms.

yena daliddavisikhā kapaṇavisikhā pesakāravisikhā.
He went to the streets of the poor, the destitute, and the weavers.

Addasā kho bhagavā āyasmantaṁ mahākassapaṁ rājagahe piṇḍāya carantaṁ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā.
The Buddha saw him wandering for alms in the streets of the poor, the destitute, and the weavers.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Anaññaposimaññātaṁ,
“The stranger, providing for no other,

dantaṁ sāre patiṭṭhitaṁ;
tamed, consolidated in the core,

Khīṇāsavaṁ vantadosaṁ,
with defilements ended and flaws purged:

tamahaṁ brūmi brāhmaṇan”ti.
that’s who I call a brahmin.”

Chaṭṭhaṁ.